SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १६४ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-क्रियाफले कभिप्राये सति, उपसर्गरहिताद् ज्ञा-धातो: कतरि आत्मनेपदं भवति। उदा०-गां जानीते। अश्वं जानीते। आर्यभाषा-अर्थ-(क्रियाफले) क्रिया का फल (कभिप्राये) कर्ता को अभिप्रेत होने पर (अनुपसर्गात्) उपसर्ग से रहित (ज्ञ:) ज्ञा-धातु से (कतीर) कर्तृवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। उदा०-गां जानीते। अपनी गों को जानता है। अश्वं जानीते। अपने घोड़े को जानता है। सिद्धि-(१) जानीते। ज्ञा+लट् । ज्ञा+श्ना+त। जा+ना+त। जा+नी+ते। जानीते। यहां ज्ञा अवबोधने (क्रया०प०) धातु से लट्' प्रत्यय और उसके स्थान में आत्मनेपद 'त' आदेश होता है। उपपदेन प्रतीतिः विभाषोपपदेन प्रतीयमाने ७७। प०वि०-विभाषा ११ उपपदेन ३१ प्रतीयमाने ७१। अनु०-'कभिप्राये क्रियाफले' इत्यनुवर्तते। अन्वय:-क्रियाफले कभिप्राये उपपदेन प्रतीयमाने धातुभ्यो विभाषा कतरि आत्मनेपदम्। अर्थ:-क्रियाफले कभिप्राये इत्युपपदेन प्रतीयमाने सति पंचसूत्रोक्तेभ्यो धातुभ्यो विकल्पेन कर्तरि आत्मनेपदं भवति । यथा (१) 'स्वरितत्रित: कर्बभिप्राये क्रियाफले स्वरितेत:-स्वं यज्ञं यजते। स्वं यज्ञं यजति । जित:-स्वं कटं कुरुते। स्वं कटं करोति। (२) 'अपाद् वदः' वदः-स्वं पुत्रमपवदते। स्वं पुत्रमपवदति । (३) 'णिचश्च' स्वं कटं कारयते। स्वं कटं कारयति । स्वमोदनं पाचयते। स्वमोदनं पाचयति। (४) समुदाभ्यो यमोऽग्रन्थे' सम्-स्वान् व्रीहीन् संयच्छते। स्वान् व्रीहीन् संयच्छति। उत्-स्वं भारमुद्यच्छते। स्वं भारमुद्यच्छति । आङ्-स्वं वस्त्रमायच्छते। स्वं वस्त्रमायच्छति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy