SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १८८ पाणिनीय-अष्टाध्यायी-प्रवचनम् हेतु:=प्रयोजक: कर्ता लकारवाच्यः, ततश्चेद् भयं भवति । उदा०-(भी) जटिलो भीषयते। (स्मि) जटिलो विस्मायते। अत्र भयग्रहणमुपलक्षणार्थम्, विस्मयोऽपि तत एव। आर्यभाषा-अर्थ-हितुभये) हेतु से भय अर्थ में विद्यमान (णे:) णिजन्त (भीस्म्योः) भी और स्मि धातुओं से (कतीरे) कर्तृवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। उदा०-(भी) जटिलो भीषयते। जटावाला डराता है। (स्मि) जटिलो विस्मापयते । जटावाला विस्मित (चकित) करता है। सिद्धि-(१) भीषयते। भी+णिच् । भी+शुक्+इ। भी++इ। भीषि+लट् । भीषि+शप+त। भीषि+अ+त। भीषे+अ+ते। भीषयते। यहां जिभी भये (जु०प०) धातु से हेतुमति च' (३।१।२६) से णिच्' प्रत्यय और 'भियो हेतुभये पुक्' (७।३।४०) से षुक्’ आगम होकर णिजन्त भीषि धातु से लट्' प्रतयय और उसके स्थान में आत्मनेपद 'त' आदेश होता है। (२) विस्मापयते । वि+स्मि+णिच् । वि+स्मि+ई। वि+स्मा+पुक्+। वि+स्मा++इ। विस्मापि+शप्+त। विस्मापे+अ+ते। विस्मापयते। यहां वि उपसर्गपूर्वक स्मिङ् ईषद्हसने (भ्वा०आ०) धातु से पूर्ववत् णिच्' प्रत्यय और नित्यं स्मयते.' (६।११५७) में धातु को नित्य आकार आदेश और 'अर्तिहीब्ली०' (७।३।३६) से 'पुक्' आगम करने पर णिजन्त विस्मापि' धातु से लट्' प्रत्यय और उसके स्थान में आत्मनेपद 'त' आदेश होता है। गृधु अभिकाङ्क्षायाम्, वञ्चु गतौ (भ्वा०प०) गृधिवञ्च्योः प्रलम्भने।६८। प०वि०-गृधि-वञ्च्यो:, पञ्चमी-अर्थे ६।२ प्रलम्भने। ७।१। स०-गृधिश्च वञ्चिश्च तौ-गृधिवञ्ची, तयोः-गृधिवञ्च्यो: (इतरेतरयोगद्वन्द्व:)। अनु०-णेरित्यनुवर्तते। अन्वयः-प्रलम्भने णेधिवञ्च्यो: कतरि आत्मनेपदम्। अर्थ:-प्रलम्भनेऽर्थे वर्तमानाभ्यां णिजन्ताभ्यां गृधि-वञ्चिभ्यां धातुभ्यां कतरि आत्मनेपदं भवति । प्रगल्भनम्=प्रतारणम्। उदा०-(गृधि) माणवकं गर्धयते। (वञ्चि) माणवकं वञ्चयते । प्रतारयतीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy