SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८६ भुज पालनाभ्यवहारयोः प०वि०-: पाणिनीय-अष्टाध्यायी- प्रवचनम् -भुजः ५ ।१ अनवने ७ । १ । स०-अवनम्=रक्षणम्। न अवनमिति अनवनम्, तस्मिन - अनवने ( नञ्तत्पुरुषः) । अन्वयः - अनवने भुजः कर्तरि आत्मनेपदम् । अर्थः-अनवनेऽर्थे वर्तमानाद् भुज् - धातोः कर्तरि आत्मनेपदं भवति । उदा०-ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । 'भुज पालनाभ्यवहारयोः ' इति रुधादिगणे पठ्यते। तस्मादनवने = अपालने (अभ्यवहारे) अर्थे आत्मनेपदं विधीयते । भुजोऽनवने । ६६ । आर्यभाषा - अर्थ - (अनवने) खाने-पीने अर्थ में वर्तमान (भुजः) भुज् धातु से (कर्तीर) कर्तृवाच्य में (आत्मनेपदम् ) आत्मनेपद होता है। उदा० - ओदनं भुङ्क्ते । भात खाता है। सिद्धि-भुङ्क्ते । भुज् + लट् । भु श्नम् ज्+त। भु न ज्+त। भुन् ज्+त। भुन् ग्+त। भु न् क् +त। भु ं क्+ते । भुङ्क्ते । ण्यन्तो धातुः यहां 'भुज पालनाभ्यवहारयो:' (रु०आ०) धातु से अभ्यवहार अर्थ में 'लट्' प्रत्यय और उसके स्थान में आत्मनेपद 'त' आदेश होता है। शेष कार्य प्रयुङ्क्ते (अ० १ । ३ । ६४) के समान है। रणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने । ६७ । प०वि०-णेः ५ ।१ अणौ ७ । १ यत् १ । १ कर्म १ १ णौ ७ ।१ चेत् अव्ययपदम्, कर्ता १।१ अनाध्याने ७।१। Jain Education International स०-न णिरिति अणि:, तस्मिन् - अणौ ( नञ्तत्पुरुषः) । उत्कण्ठापूर्वकं स्मरणम् आध्यानम्, न आध्यानमिति अनाध्यानम्, तस्मिन् - अनाध्याने ( नञ्तत्पुरुषः) । , अन्वयः - अनाध्याने णेः कर्तरि आत्मनेपदम्, अणौ यत् कर्म णौ चेत् कर्ता । For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy