SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १२१ प्रथमाध्यायस्य द्वितीयः पादः (३) आमललम् । आमलकी+अण्। आमलकी+० । आमलक+सु। आमलकम् । यहां 'अवयवे च प्राण्योषधिवक्षेभ्यः' (४।३।१३५) से विकार और अवयव अर्थ में तद्धित अण् प्रत्यय और उसका ‘फले लुक्' (४।३।१६३) से लुक् हो जाने पर आमलकी शब्द में विद्यमान स्त्री-प्रत्यय का भी लुक् हो जाता है। गोणीशब्दस्य इकारादेशः इद् गोण्याः ।५०। प०वि०-इत् १।१ गोण्या: ११ । अनु०-'तद्धितलुकि' इत्यनुवर्तते। अन्वय:-तद्धितलुकि गोण्या इत् । अर्थ:-तद्धितप्रत्ययस्य लुकि सति गोणीशब्दस्य इकारादेशो भवति । पूर्वसूत्रेण लुकि प्राप्ते तदपवाद इकारादेशो विधीयते। उदा०-पञ्चभिर्गोणीभि: क्रीत इति पञ्चगोणि: पट: । दशभिर्गोणीभिः क्रीत इति दशगोणि: पटः। आर्यभाषा-अर्थ-(गोण्या:) गोणी शब्द से विहित (तद्धित-लुकि) तद्धित प्रत्यय का लुक हो जाने पर, उस गोणी शब्द के अन्त्य अच् को (इत्) इकार आदेश होता है। पूर्वसूत्र से स्त्रीप्रत्यय के लुक करने का विधान किया गया था। इस सूत्र से स्त्रीप्रत्यय का लुक् न होकर इकार आदेश का विधान किया है। उदा०-पञ्चभिर्गोणीभिः क्रीत इति पञ्चगोणि: पट: । दशभिर्गोणीभिः क्रीत इति दशगोणि: पट: । पांच वा दश गोणी देकर खरीदा हुआ कपड़ा। सिद्धि-(१) पञ्चगोणिः । पञ्चगोणी+अण। पञ्चगोणी+०। पञ्चगोणि+सु। पञ्चगोणिः । यहां तेन क्रीतम्' (५।११३७) से तद्धित अण् प्रत्यय और उसका पूर्ववत् लुक हो जाने पर गोणी शब्द में विद्यमान स्त्रीप्रत्यय को इस सूत्र से इकार आदेश हो जाता है। गोणी एकद्रोण (२० सेर)।। पूर्वाचार्यमतस्थापना लिङ्गवचनस्य पूर्ववद्भावः (१) लुपि युक्तवद् व्यक्तिवचने ५१। प०वि०-लुपि ७ १, युक्तवद् अव्ययपदम्, व्यक्तिवचने १।२ । स०-युक्तेन तुल्यमिति युक्तवत् (तद्धितवृत्तिः)। व्यक्तिश्च वचनं च ते-व्यक्तिवचने (इतरेतरयोगद्वन्द्व:)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy