SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य द्वितीयः पादः ६७ अर्थ:-पूडो धातो: पर: सेट् निष्ठा क्त्वा च प्रत्यय: किद्वद् न भवति। उदा०-(पू) निष्ठा-पवित:, पवितवान्। क्त्वा-पवित्वा । आर्यभाषा-अर्थ-(पूङ:) पूङ् धातु से परे (सेट) इट् आगमवाला (निष्ठा) क्त, क्तवतु प्रत्यय (च) और (क्त्वा) क्त्वा प्रत्यय (कित्) कित् (न) नहीं माना जाता है। उदा०-(पू) निष्ठा-पवित: । पवितवान् । पवित्र किया। क्त्वा-पवित्वा। पवित्र करके। सिद्धि-(१) पवित: । पूड्+क्त । पू+इट्+त। पो+इ+त् । म् अव्+इ+त। पवित+सु। पवितः। यहां प्रङ् पवने (भ्वा०आ०) धातु से पूर्ववत् क्त' प्रत्यय और पूड्-श्च' (७२।५१) 'इट' का आगम होने पर क्त' प्रत्यय को कित् न मानने से पू धातु को सार्वधातुकार्धधातुकयो: (७।३१८४) से गुण हो जाता है। एचोऽयवायाव:' (६।१।७८) से 'आय' आदेश होता है। इसी प्रकार क्तवतु' और क्त्वा' प्रत्यय करके पवितवान् और पवित्वा शब्द सिद्ध करें। (२) न क्वा सेट् (१।२।१८) से सेट् क्त्वा' प्रत्यय को कित् मानने का निषेध किया गया है। पूड धातु से सेट् क्त्वा' प्रत्यय को पुन: कित् न मानने का कथन यहां के लिये नहीं अपितु आगे के लिये किया गया है। क्त्वाकित्त्वविकल्प: (१६) नोपधात् थफान्ताद् वा। २३। प०वि०-न-उपधात् ५।१ थ-फान्तात् ५।१ वा अव्ययपदम् । स०-न उपधायां यस्य स:-नोपधः, तस्मात्-नोपधात्। (बहुव्रीहि:)। थश्च फश्च तौ-थफो। थफावन्ते यस्य स:-थफान्त:, तस्मात्-थफान्तात् (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः)।। अनु०-सेट क्त्वा कित् न' इत्यनुवर्तते। अन्वय:-नोपधात् थफान्तात् सेट् क्त्वा वा किद् न। अर्थ:-नकारोपधात् थकारान्तात् फकारान्ताच्च धानो: पर: सेट क्त्वाप्रत्ययो विकल्पेन किद्वद् न भवति। उदा०-थकारान्तात् (ग्रन्थ) ग्रथित्वा। ग्रन्थित्वा। फकारान्तात् (गुम्फ) गुफित्वा । गुम्फित्वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy