SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ८२ लिट्प्रत्ययः पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) इन्धिभवतिभ्यां च । ६ । प०वि० - इन्धिभवतिभ्याम् ५। २ च अव्ययम् । इन्धिश्च भवतिश्च तौ- इन्धिभवती, ताभ्याम् - इन्धिभवतिभ्याम् (इतरेतरयोगद्वन्द्वः) । अनु० - 'लिट् कित्' इत्यनुवर्तते । अन्वयः - इन्धिभवतिभ्यां च लिट् कित् । अर्थ:-इन्धिभवतिभ्यामपि धातुभ्यां परो लिट् प्रत्ययः किवद् भवति । उदा०- (इन्धि:) पुत्र ईधे अथर्वणः । समीधे दस्युहन्ततमम् । (भवति) बभूव । आर्यभाषा-अर्थ- (इन्धिभवतिभ्याम्) इन्धि और भवति धातु से परे (च) भी (लिट्) लिट् प्रत्यय ( कित्) किद्वत् होता है। उदा० - ( इन्धि ) पुत्र ईधे अथर्वणः । अथर्व का पुत्र प्रकाशित होता है । (ऋ० ६ | १६ | १४) । समीधे दस्युहन्ततम् । मैं दस्यू के घातक को प्रकाशित करता हूँ । (ऋ० ६ । १६ ।१५) । (भवति) बभूव। वह हुआ । सिद्धि - (१) ईधे । इन्ध्+लिट् । इन्धु+त। इन्ध्+एश् । इन्ध्+इन्ध्+ए। इ+इन्ध्+ए। इ+इध्+ए। ईधे। siasatatat' (रुधा०आ०) धातु से पूर्ववत् लिट् प्रत्यय, लिटस्तझयोरेशिरेच् (३/४/४१) से 'तं' प्रत्यय के स्थान में 'एश्' आदेश, लिटि धातोरनभ्यासस्य (६ । १।८) से 'इन्ध्' धातु को द्विर्वचन, हलादिः शेष:' ( ७।४।८२) से अभ्यास कार्य होता है। यहां 'लिट्' प्रत्यय 'कित्' होने से 'अनिदितां हल उपधाया: क्ङिति (६ १४ /२४) से उपधा-नकार का लोप होता है। तत्पश्चात् 'अकः सवर्णे दीर्घः' (६ । १ । १०१) से दीर्घत्व (ई) होता है। सम् + ईधे । समीधे | (२) बभूव । भू+लिट् । भू+णल्। भू+अ। भू+भू+अ। भ् अ+भू+अ। ब+भू+वुक्+अ । ब+भू+व्+अ । बभूव । यहां 'भू सत्तायाम्' (भ्वा०प०) धातु से पूर्ववत् 'लिट्' प्रत्यय तथा भू धातु को पूर्ववत् द्विर्वचन, 'भवतेर:' ( ७/४/७३) से धातु के अभ्यास ऊकार को अकार आदेश होता है। यहां लिट् प्रत्यय कित् होने से 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से अङ्ग को प्राप्त गुण का 'क्ङिति च ' (१1१ 14 ) से निषेध हो जाता है ! तत्पश्चात् 'भुवो वुक् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy