SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ (अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥२॥ ५।४।४८ ५।४।४८ ५।४।३२ ५।४।३२ ५२।१६ ५।४।१९ ५।४।१९ अग्रे भुक्त्वा भुक्त्वा व्रजति अग्रे भोज भोज व्रजति अङ्ग ! स्म विद्वन् ! अणुव्रतानि रक्ष अङ्ग ! स्म विद्वन् ! शिक्षाः प्रतिपद्यस्व अथाह वर्णी विदितो महेश्वरः, यावद् गिरः खे मरुतां चरन्ति अद्भुतं यच्च तत्रभवानकल्प्यं सेवेत अद्भुतं यत्र तत्रभवानकल्प्यं सेवेत अधीध्वमधीध्वमित्येव यूयमधीध्वे अधीध्वमधीध्वमित्येव यूयमध्यैढ्वम् अधीष्वाऽधीष्वेत्येव यूयमध्यगीढ्वम् अनिवार्यो गजैरन्यैः स्वभाव इव देहिनाम् अनुजाता माणविका माणजकेन अनुजातो माणवको माणविकाम् अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् अन्तर्घणो वाहीकेषु देशविशेषः अन्तर्मुहूर्तमत्यासं सम्यक् पश्यन्ति अन्तर्मुहूर्त्तात्यासं सम्यक् पश्यन्ति अन्तर्घनो वाहीकेषु देशविशेषः अन्वग् भूत्वा विजयते शत्रुः अन्वनैषीत् ततो वाली न्यक्षिपच्चाङ्गदं सुग्रीवं प्रोचे सद्भावमागतः अपि तत्रभवान् जन्तून् हिनस्ति ? धिग् गर्हामहे अपि पर्वतं शिरसाऽभेत्स्यत् अपि पुण्डरीकाध्ययनमह्नाऽधीयीत अपि शिरसा पर्वतं भिन्द्यात् अपि संयतः सन्नकल्प्यं सेवितुमिच्छति ? धिग् गर्हामहे अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत् ? धिग् गर्हामहे अपि समुद्रं दो| तरेत् अपि स्कन्दकोद्देशं यामेनाऽधीयीत अभिजानासि चैत्र ! शश्वदध्यमहि ५।४।४२ ५।४।४२ ५।४।४२ ५।१।४० ५१९ ५१९ ५।३।१३१ ५।३।३४ ५।४।८२ પા૪ ૮૨ ५।३।३४ ५.४८८ ५।२।१४ ५.४।१२ ५।४।२२ ५।४।२२ ५।४।२२ ५।४।२४ ५।४।२४ ५।४।२२ ५।४।२२ ५२।१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy