SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ अवसेचनम् ] षिचींत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै- ष्ठिव - ष्वष्कः' (२।३।९८) सिच्, अवपूर्व० । अवसिच्यते = अवसेचनम् । अनेन अनट्प्र० अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अश् । अश्यते = अशनम् । अनेन अनट्प्र० → अन । वस् । वस्य वसनम् । अनेन अनट्प्र० अन । [ अशनम् ] 'अशश् भोजने' (१५५८) [ वसनम् ] वसिक् आच्छादने' (१११७) [ आभरणम् ] ‘टुडुभृंग्क् पोषणे च' (११४०) भृ आङ्पूर्व० । आभ्रियते तदिति आभरणम् । अनेन अनट्प्र० अन । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर् । अपादाने २६२ - [ प्रपतन: ] 'पत्लृ गतौ' (९६२) पत्, प्रपूर्व० । प्रपतत्यस्मादिति प्रपतनः । अनेन अनट्प्र० अन । [ प्रस्कन्दनः ] 'स्कन्दुं गति - शोषणयो:' (३१९ ) स्कन्द्, प्रपूर्व० । प्रस्कन्दत्यस्मादिति प्रस्कन्दनः । अनेन अनट्प्र० अन । [ प्रश्च्योतन: ] चुत् (२८१) स्चुतृ (२८२) 'स् (श्) च्युत् क्षरणे' (२८३) श्च्युत्, प्रपूर्व० । प्रश्च्योतत्यस्मादिति प्रश्च्योतनः । अनेन अनट्प्र० अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । = [ निर्झरणः ] निर् जृष् (११४५) - 'झुष्च् जरसि' (१९४६) झु । निर्झरति (निर्झर्यति) जलमस्मादिति निर्झरणः । अनेन अनट्प्र० अन । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर्। 'र- षृवर्णान्नो ण'० (२।३।६३ ) णत्वम् । [ शङ्खोद्धरण: ] शङ्ख उत् 'धंग् धारणे' (८८७) धृ । शङ्खमुद्धरत्यस्मादिति शङ्खोद्धरणः । अनेन अनट्प्र० → अन । 'नामिनो' ० ( ४|३|१) गु० अर् । 'र- षृवर्णान्नो ण' ० (२।३।६३ ) णत्वम् । [ अपादानम् ] अप-आङ्पूर्व० 'डुदांगक् दाने' (११३८) दा । अपादीयते यस्मादित्यपादानम् । अनेन अनट् → अन। 'समानानां तेन दीर्घः' (१।२1१) दीर्घः । बहुवचनं प्रयोगानुसरणार्थम् ॥छ । करणा - ssधारणे ॥ ५।३।१२९ ॥ [करणाssधारे ] करणं च आधारश्च = करणाऽऽधारम्, तस्मिन् । करणे - [ एषणी ] 'इषच् गतौ' (१९६८) इष् । 'इषश् आभीक्ष्ण्ये' (१५५९) इष् । इष्यतेऽनया = एषणी । अनेन अनट्प्र० अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [ लेखनी ] 'लिखत् अक्षरविन्यासे' (१३३६) लिख् । लिख्यत अक्षराण्यनयेति लेखनी । अनेन अनट्प्र० → अन । 'लघोरुपान्त्यस्य' (४|३|४) गु० ए । [ विचयनी ] 'चिंग्ट् चयने ' (१२९०) चि, विपूर्व० । विचीयतेऽनयेति विचयनी । अनेन अनट्प्र० अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'अणञेयेकण्' ० (२।४।२०) ङी । [ इध्मव्रश्चनः] इध्मन् ‘ओव्रस्वौत् छेदने' (१३४१) ब्रस्च् । वृश्च्यतेऽनेनेति व्रश्नः । इध्मानां व्रश्चनः इध्मव्रश्चनः । 5 श० म० न्या० Jain Education International - 'असूच - क्षेपणे' (१२२१) अस् । अस्यन्ति तदिति असनम् । For Private & Personal Use Only = www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy