SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३०२ [रद्धवान् ] रध् । रध्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० त० → ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) ध० द० । [अक्तः ] 'अञ्जप् व्यक्ति-प्रक्षण गतिषु' (१४८८) अञ्जु । अनक्ति स्म । 'गत्यर्था ऽकर्मक०' (५1१199) क्तप्र० त । [अक्तवान्] अञ्जु । अनक्ति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । कथं वञ्चितः 'वञ्चिण् प्रलम्भने ' (१८०५) इत्यस्य भवति । [अस्तः ] 'असूच् क्षेपणे' (१२२१) अस् । अस्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० →त । [अस्तवान् ] अस् । अस्यति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० [ असितमनेन ] अस् । असनमसितम् । 'क्लीबे क्तः' (५|३|१२३) क्तप्र० [ सोढः ] 'षहि मर्षणे' (९९०) षह् । षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः (२।३।९८) सह् । सह्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । 'हो धुट्पदान्ते' (२।१।८२) ह० ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । ' तवर्गस्य श्चवर्ग०' (१।३।६०) ध० ढ० । 'सहि वहेरोच्चाऽवर्णस्य' (१।३।४३) ढलोपः- पूर्वाकारस्य ओ । [ सोढवान् ] सह् । सहते स्म । 'क्त-क्तवतू' ( ५1१।१७४) क्तवतुप्र० तवत् । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) ध० 'सहि-वहेरोच्चाऽवर्णस्य' (१।३।४३ ) ढलोपः- पूर्वाकारस्य ओ । ढ० । [ पतितः ] 'पत्लृ गतौ' (९६२) पत् । पतति स्म । 'गत्यर्था ऽकर्मक०' (५1१1११) क्तप्र० त । 'इवृध० ' ( ४ १४ १४७ ) इति विकल्पेट्त्वादपि 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । तवत् । 'अधश्चतुर्थात् तथोर्धः ' (२1१1७९ ) [पतितवान्] पत् । पतति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । 'इवृध०' (४।४।४७ ) इति विकल्पेत्वादपि 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [ संनिवेः ] सम् च निश्च विश्व [ अर्दः] अद् पञ्चमी ङसि । [ दरिद्रितः ] 'दरिद्राक् दुर्गती' (१०९२) दरिद्रा । दरिद्राय ( द्र्य ) ते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । Jain Education Intemational तवत् । [ दरिद्रितवान् ] दरिद्रा । दरिद्राय (द्र्य) ते स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । । [प्रोर्णुतः ] 'ऊर्णुग्क् आच्छादने' (११२३) ऊर्णु, प्रपूर्व० । प्रोर्णूयते स्म । क्तक्तवतू' (५।१।१७४) क्तप्र० [प्रोर्णुतवान् ] प्र-ऊर्णु । प्रोर्णोति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । ऋवर्ण श्रणुगः कितः ' ( ४/४/५७) इत्यनेन भविष्यति ||छ || = त । सि-अम् । सं-नि-वेरर्दः ||४|४|६३ ॥ संनिवि, तस्मात् । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy