SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ पञ्चमी व् । 'कृग्-तनादेरु: ' ( ३।४।८३) उ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'उ-श्नोः' (४।३।२) गु० ओ । [ वेत्तु ] विद् । पञ्चमी तुव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) द० त० । [विदांकुरु ] विद् । पञ्चमी हि । अनेन आम् । कृ । पञ्चमी हि । 'कृग् तनादेरु:' ( ३।४।८३) उ । गुणे सति 'अतः शित्युत्' (४।२।८९) अ० उ० । 'असंयोगादो:' ( ४।२।८६) हिलोपः । [विद्धि] विद् । पञ्चमी हि । आमभावे 'हु-धुटो हेर्धिः' (४।२।८३) हि०धि० । २०१ [विदांकरवाणि] विद् | पञ्चमी आनि आनि । अनेन आम् । कृ । पञ्चमी आनिव् । 'कृग्-तनादेरुः ' ( ३।४।८३) उप० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'उ-श्नो:' ( ४।३।२) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'रपृवर्णान्नो ० ' (२|३|६३) न० ० । [वेदानि ] विद् । पञ्चमी आनिव् आनि । आमभावे 'लघोरुपान्त्यस्य' ( ४।३।४) गु० ए । कृग्ग्रहणं भ्वस्तिव्युदासार्थम् ।।छ।। सिजद्यतन्याम् ||३|४|५३ ॥ [सिजद्यतन्याम्] सिच् प्रथमा सि । अद्यतनी सप्तमी ङि । 'च-जः क- गम्' (२।१।८६) इति कृते कित्त्वाशङ्का स्यात् । आमादेशनिवृत्तेस्तत्संबद्धत्वात् वेति निवृत्तम् । [ अनैषीत् ] 'णीं प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । अद्यतनी दि → स० । सः सिजस्तेर्दि- स्यो:' ( ४ | ३ |६५ ) ईत् । 'सिचि परस्मै समानस्याऽङिति' (४।३।४४) वृद्धिः ऐ (४।४।२९) अट् अ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [अपाक्षीत् ] 'डुपचष् पाके' (८९२) पच् । अद्यतनी दित् । अनेन सिच्स० । सः सिजस्तेर्दि-स्योः ' ( ४ | ३ |६५ ) ईत् । व्यञ्जनानामनिटि' (४।३।४५) वृ० आ । 'च-जः क- गम्' (२।१।८६) च० क० । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम्, क- पसंयोगे क्षी० । 'अड् धातोरादि०' (४।४।२९) अट् । त् । अनेन सच् । 'अड् धातोरादि० ' [ अकृषातां कटौ चैत्रेण] 'डुकंग करणे' (८८८) कृ । अद्यतनी आताम् । अनेन सिच् । षत्वम् । 'अतः ' ( ४।३।८२) अलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ॥छ । स्पृश-मृश- कृष- तृपदृपो वा || ३ | ४|५४ || Jain Education International [स्पृशमृशकृषतृपदृपः ] स्पृशश्च मृशश्च कृपश्च तृपश्च च दृप् च = स्पृशमृशकृषतृपदृप्, तस्मात् । [C] वा प्रथमा । [अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत्] 'स्पृशंत् संस्पर्श' (१४१२) स्पृश् | अद्यतनी दित् । अनेन सिच् । 'स्पृशादि -सृपो वा' (४|४|११२) अत् अ । 'इवर्णादे० ' (१।२।२१) रत् । 'व्यञ्जनानामनिटि' (४।३।४५ ) वृद्धिः आ । गुणे सति वृ० आ । अत्रापि सः सिजस्तेर्दि-स्यो:' ( ४१३ | ६५ ) ई ई । अग्रेतने च 'ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक् (३/४/५५) सक् स । 'यज सृज मृजराज० (२।१।८७) श० ष० । षढोः कस्सि' (२।१।६२ ) ष० क० । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम्, क-षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy