SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९० (१।२1१२ ) औ. । [टा डसोरिन स्यो ]* टाच इस चटाइसी, तयो: डस् टाङसोरिन-स्यौ 11१1४|५|| [वृक्षेण] वृक्ष तृतीया टा। अनेन टा० इन० । 'अवर्णस्ये० ' (१।२।६) ए० र पूवर्णान्नो १०' (२।३।६३) न० ण० । [वृक्षस्य ] वृक्ष । षष्ठी डस् अनेन इ० P. * - इस्पोर्याऽऽती 119 २४ २६ ॥ [डे - डस्योर्याऽऽतौ] डेश्च इसि च = डेडसी, तयोः 1= डेडस्योः । यश्च आच्च = याऽऽतौ । = [अतिजराय] जरा अतिपूर्व० । जरामतिक्रान्तं यत् कुलं तत् = अतिजरम् । 'क्लीवे' (२।४।९७) ह्रस्वः । तस्मै अतिजराय । = [ अतिजरात्] जरा अतिपूर्व० । जरामतिक्रान्तं यत् कुलं तत् अतिजरम् । 'क्लीवे' (२।४।९७ ) ह्रस्वः । तस्मात् अतिजरात् ||४|| सर्वादेः स्मे-स्मातो ||११४१७।। । [सर्वादः ] सर्व आदिर्घस्याऽसौ सर्वादिस्तस्य सर्वादेः पष्ठी इस्, ङित्यदिति (१।४।२३) ३०ए० एवोद्भ्यां इसि - डसो र: ' (१।४।३५) २० । [स्मै-स्मातौ] स्मैश्च स्माच्च = स्मैस्माती । [ सर्वस्मै ] सर्व । चतुर्थी ङे । अनेन स्मै । [ परमसर्वस्मै ] परम- सर्व । परमश्चासौ सर्वश्च परमसर्वस्तस्मै [सर्वस्मात् ] सर्व पञ्चमी इसि । अनेन स्मात् । [परमसर्वस्मात् ] परम-सर्व परमश्चासी सर्वश्च = परमसर्वस्तस्मात् = परमसर्वस्मात् । पञ्चमी इसि । अनेन स्मात् । [ असर्वस्मै ] न सर्वः = असर्वस्तस्मै = असर्वस्मै । [[किंसर्वस्मै ] कुत्सितः सर्वः किंसर्वस्तस्मै = किंसर्वस्मै । [ अन्यतमाय ] अन्य । प्रकृष्टोऽन्यः = अन्यतमः । ‘बहूनां प्रश्ने डतमश्च वा' (७।३।५४) इतमप्र० अतम । ‘डित्यन्त्यस्वरादेः' (२।१।११४) अलोपः । तस्मै = अन्यतमाय । = टाइसो | इनश्च स्यश्च इनस्यौ, प्रथमा ओ ऐदीत् सन्ध्यक्षरैः ' औ, = टाच डस् च प० ||४|| = Jain Education International श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञानकर्तृका इंडिका । [कतरस्मै] किम् । द्वयोर्मध्ये कः = कतरः । यत्-तत् किमन्यात्' (७।३।५३) डतरप्र० अतर । 'डित्यन्त्यस्वरादेः ' (२।१।११४) अलोपः । तस्मै = कतरस्मै । = [ कतमस्मै] बहूनां मध्ये कः = कतमः । 'बहूनां प्रश्ने डतमश्च वा' (७।३।५४) इतमप्र० अतम । तस्मै कतमस्मै । परमसर्वस्मै । चतुर्थी । अनेन स्मै । - [ यतरस्मै ] द्वयोर्मध्ये ययतरः । यत्-तत्-किमन्यात्' (७1३1५३) इतरप्र० अतर [यतमस्मे] बहूनां मध्ये यः यतमः । बहूनां प्रश्ने] इतमश्च वा (७१३१५४) इतमप्र० टाइसौ । For Private & Personal Use Only = । तस्मै यतरस्मै । अतम । तस्मै = = www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy