SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ [ शौवनम् ] शुनः इदं = शौवनम् । ‘तस्येदम्' (६।३।१६० ) अण्प्र० । 'द्वारादेः' (७।४।६) वकारप्राक् शकारआगलि औकारागमु । 'नोऽपदस्य तद्धिते' (७।४।६१) अनो लोपः प्राप्नोति, 'अणि' (७|४|५२) इति निषिध्यते । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । [ यौवनम् ] यूनो भावः कर्म वा । युवादेरण्' (७।१।६७) अण्प्र० । [ माघवनम् ] मघवा देवता अस्य । प्राग् जितादण्' (६।१।१३) अण् । 'वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' (७|४|१) वृद्धिः । [ अतिश्वानि] अतिक्रान्तः श्वा यैस्तानि इति बहुव्रीहिः कार्यः, तत्पुरुषे हि 'गोष्ठा ऽतेः शुनः' (७|३|११०) इत्यट् समासान्तः स्यात् । [ अतियुवानि] अतिक्रान्तो युवा यैस्तानि । [ अतिमघवानि कुलानि] अतिक्रान्तो मघवा यैस्तानि । [गोष्ठश्वेन] 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । ' षः सौऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताऽभावे नैमित्तिकस्याऽप्यभावः' ( न्यायसं० १।२९ ) स्था, गोपूर्व० । गावस्तिष्ठन्तीति गोष्ठाः । स्था-पा-स्ना-त्रः कः' (५/१/१४२) कप्र० । ‘इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'गोऽम्बा - SSम्ब- सव्या-ऽप-द्वि-त्रि-भूम्यग्नि- शेकु शङ्कु-क्वङ्गु-मञ्जिपुञ्ज बर्हिः - परमे-दिवेः स्थस्य' (२।३।३०) स० षत्वम् । गोष्ठेषु श्वेव । ' गोष्ठा - ऽतेः शुनः' (७।३।११०) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१ ) अन्त्यस्वरादिलोपः । [ युवतीः पश्य] युवानः पुरुषाः स्त्रियश्चेत् युवत्यस्ताः । 'यूनस्तिः' (२।४।७७) तिप्र० । द्वि० शस् । [ मघवतः पश्य ] मघवा विद्यते येषां ते = मघवानस्तान् । 'तदस्या०' (७।२1१) मतुप्र० । 'ड्यापो बहुलं नाम्नि' ( २/४१९९ ) ह्रस्वः । [तत्त्वदृश्वना ] तत्त्व 'दृशृं प्रेक्षणे' (४९५) दृश् । तत्त्वं दृष्टवान् । 'दृशः क्वनिप्' (५११११६६) क्वनिप्प्र० वन्० । २१५ [मातरिश्वना] 'टवोश्चि गति वृद्धयोः' (९९७) श्वि, मातृपूर्व० । मातरि धयति । श्वन्- मातरिश्वन्- मूर्धन् - पीहन्नर्यमन्विश्वप्सः परिज्वन्-महन्नहन्- मघवन्नथर्वन्निति' (उणा० ९०२) अन्प्र० निपातः । तृतीया टा । । छ । । लुगाऽऽतोऽनापः || २ |१|१०७ ।। [लुगाऽऽतोऽनापः] लुच् प्रथमा सि । आत् षष्ठी इस् । न आप् = अनाप्, 'अन् स्वरे' (३1२1१२९) अन्, तस्य । [कीलालपः ] 'पां पाने' ( २ ) पा । कीलालं रुधिरं जलं पिबन्तीति कीलालपास्तान् । 'मन्-वन्-क्वनिप्-विच् क्वचित्' ( ५1१1१४७) विच्प्र० । ॥छ।। [कीलालपा ] कीलालं पिवतीति तेन । [कीलालपे] कीलालं पिवतीति तस्मै । [ शुभंया] शुभं 'यांक प्रापणे' (१०६२) या । शुभं यातीति क्विप् । 'अप्रयोगीत्' (१११।३७) क्विप्लोपस्तेन । [ शुभंये] शुभं यातीति क्विप् । 'अप्रयोगीत्' (१1१1३७ ) क्विप्लोपस्तस्मै । [ह्यहे देहि] हाहा । चतुर्थी ङे । 'डुदांग्क् दाने' (११३८ ) दा । पञ्चमी हि । 'हो द:' ( ४।१।३१) आ० → ए Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy