SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [धर्मो युवां रक्षतु] युष्मद् । द्वि० औ । 'मन्तस्य०' (२।१।१०) युव० । [धर्म आवां रक्षतु] अस्मद् । द्वि० औ । 'मन्तस्य०' (२।१।१०) आ० । [शीलं वां दीयते] युष्मद् । चतुर्थी भ्याम् । अनेन । [शीलं नौ दीयते] अस्मद् । चतुर्थी भ्याम् । अनेन । [शीलं युवाभ्यां दीयते] युष्मद् । चतुर्थी भ्याम् । 'मन्तस्य०' (२।१।१०) युव० । [शीलमावाभ्यां दीयते] अस्मद् । चतुर्थी भ्याम् । 'मन्तस्य०' (२।११०) आ० । [ज्ञानं वां स्वम युष्मद । षष्ठी ओस । अनेन । [ज्ञानं नौ स्वम् अस्मद् । षष्ठ ओस् । अनेन । [ज्ञानं युवयोः स्वम्] युष्मद् । षष्ठी ओस् । 'मन्तस्य०' (२।१।१०) युव० । 'टाइयोसि यः' (२०१७) य० । [ज्ञानमावयोः स्वम्] अस्मद् । षष्ठी ओस् । ‘मन्तस्य०' (२।१।१०) आव्० । 'टाइयोसि यः' (२।१७) य० ॥ छ ।। डे-सा ते-मे ।।२।१।२३।। [डे-डसा] डे च डस् च = डेडस्, तेन = डेडसा, तृ० टा. । [ते-मे] + ते च मे च = तेमे, प्रथमा औ । सूत्रत्वाल्लोपः । डे-डसेत्येकवचनं स्थानिभ्यामादेशाभ्यां च यथासंख्यनिवृत्त्यर्थम् । [धर्मस्ते दीयते] धर्म । प्रथमा सि । युष्मद् । च० डे । अनेन ते । 'डुदांगक दाने' (११३८) दा । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । 'ईर्व्यञ्जनेऽयपि' (४१३९७) ईत्वम् । [धर्मस्तुभ्यं दीयते] युष्मद् । च० डे । 'तुभ्यं मह्यं ड्या' (२।१।१४) तुभ्यम् । [धर्मो मे दीयते] अस्मद् । च० डे । अनेन मे । [धर्मो मां दीयते] अस्मद् । च० उ । 'तुभ्यं मह्यं ड्या' (२।१।१४) मह्यम् । [धर्मस्ते स्वम् युष्मद् । षष्ठी ङस् । अनेन ते । स्व । प्रथमा सि । [धर्मो मे स्वम्] अस्मद् । षष्ठी ङस् । अनेन मे । [धर्मस्तव स्वम्] युष्मद् । षष्ठी डस् । 'तव मम इसा' (२।१।१५) तव । [धर्मो मम स्वम्] अस्मद् । षष्ठी डस् । 'तव मम डसा' (२।१।१५) मम ।। छ । अमा त्वा-मा ॥२१॥२४॥ [अमा] अम् । तृ० टा । [त्वा-मा]* त्वा च मा च = त्वामा । प्रथमा औ । सूत्रत्वाल्लोपः । । [धर्मस्त्वा रक्षतु] धर्म । प्रथमा सि । युष्मद् । द्वि० अम् । अनेन त्वा० । __- [धर्मो मा रक्षतु] अस्मद् । द्वि० अम् । अनेन मा । [धर्मस्त्वां रक्षतु] युष्मद् । द्वि० अम् । 'अमौ मः' (२।१।१६) म० । 'युष्मदस्मदोः' (२।१।६) द० → आ० । P.9 डेश्च डस् च । P. + तेश्च मेश्च । P. * त्वाश्च माश्च । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy