SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः । सिलोपः | अक् पञ्चमी इसि । [त्वम् ] युष्मद् । प्रथमा सि । अनेन त्वम् । [ अम् ] अस्मद् । प्रथमा सि । अनेन अहम् । [ अतित्वम् ] त्वां युवां युष्मान् वा अतिक्रान्तो यः असौ अतित्वं । प्रथमा सि । अनेन । [अत्यहम् ] मां आवां अस्मान् वा अतिक्रान्तो यः असौ अत्यहं । प्रथमा सि । अनेन । [त्वकम् ] युष्मद् । कुत्सितोऽल्पोऽज्ञातो वा त्वं त्वकं । प्रथमा सि । अनेन । 'लोकात्' (१।१।३) अम् विश्लेषयिइ । 'युष्मदस्मदोऽसोभादिस्यादेः' (७।३।३०) अक् । = [ अहकम् ] अस्मद् । कुत्सितोऽल्पोऽज्ञातो वा अहं अहकं । प्रथमा सि । अनेन । 'लोकात् ' (१।१।३) अम् विश्लेषिय | युष्मदस्मदोऽसोभादिस्यादेः' (७।३।३०) अक् || छ । यूयं वयं जसा || २|१ ।१३ ॥ [ यूयं वयं जसा ] यूयम् च वयम् च = यूयंवयं, प्रथमा औ । सूत्रत्वाल्लोपः । जस् तृतीया टा 1 [यूयम् ] युष्मद् । प्रथमा जस् । अनेन । [वयम् ] अस्मद् । प्रथमा जस् । अनेन । [ परमयूयम् ] परमाश्च ते यूयं च = परमयूयम् । वयं च = परमवयम् । [ परमवयम् ] परमाश्च ते [प्रिययूयम् ] प्रियस्त्वं येषां प्रियौ युवां येषां प्रिया यूयं येषां [प्रियवयम् ] प्रियहं येषां प्रियावावां येषां प्रिया वयं येषां ते ते = [तुभ्यकम् ] कुत्सिताय- अल्पाय- अज्ञाताय वा तुभ्यं विश्लेष्यः । युष्मदस्मदोऽसोभादिस्यादेः' (७।३।३०) अक् । [यूयकम् ] कुत्सिताऽल्पाऽज्ञाता वा यूयं यूयकम् । प्रथमा जस् । अनेन । [वयकम् ] कुत्सिताऽल्पाऽज्ञाता वा वयं = वयकम् । प्रथमा जस् । अनेन । 'लोकात् ' (१।१।३) अम् विश्लेष्यः । 'युष्मदस्मदोऽसोभादिस्यादेः' (७|३|३०) अक्प्र० ॥ छ ॥ तुभ्यं मह्यं ||२१ ।१४।। [तुभ्यं मह्यं डया ] तुभ्यं च मह्यं च = तुभ्यंमह्यं, प्रथमा औ । सूत्रत्वाल्लोपः । ङे तृतीया टा । 'एदैतोऽयाय्' (१।२।२३) अय् । [तुभ्यम् ] युष्मद् । चतुर्थी ङे । अनेन । [माम् ] अस्मद् । चतुर्थी ङे । अनेन । [प्रियतुभ्यम् ] प्रियस्त्वं प्रियौ युवां, प्रिया यूयं वा यस्याऽसौ प्रियत्वं, तस्मै [प्रियमहाम्] प्रियहं प्रियावावां, प्रिया वयं वा यस्याऽसौ प्रियाहं, तस्मै Jain Education International प्रिययूयम् । प्रथमा जस् । अनेन । प्रियवयम् । प्रथमा जस् । अनेन । = - = १४७ प्रियतुभ्यं । चतुर्थी ङे । अनेन । प्रियमह्यं । चतुर्थी ङे । अनेन । तुभ्यकम् । चतुर्थी ङे । अनेन । 'लोकात् ' (१।१।३) अम् = [महाकम् ] कुत्सिताय अल्पाय-अज्ञाताय वा मह्यं मह्यकम् । चतुर्थी ङे । अनेन । 'लोकात्' (१1१1३) अम् विश्लेष्यः । युष्मदस्मदोऽसोभादिस्यादेः' (७।३।३०) अक् ||छ || For Private & Personal Use Only = www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy