SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ [अतिद्यावी] द्यामतिक्रान्ती [ यो] ती । [ किंगौः ] कुत्सितो गौः । [अगीः] न गोः अगौः । [चित्रगुः ] चित्रा गौर्यस्याऽसौ चित्रगुः । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः । 'परतः स्त्री पुम्वत् ० ' ( ३।२।४९) पुम्वत्०चित्रा० ) चित्र० क्रियते । [चित्रगू] चित्रा गौर्ययोः [ती] चित्रगू । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः । परतः स्त्री पुम्वत्' (३।२।४९) पुम्वत्०चित्रा० चित्र० क्रियते ||छ || आ अम्-शसोता ||9|४|७५ || [आ अम्-शसोऽता] आ। प्रथमा सि । सो रु (२११७२) २० । अम् च शस् च अम्शस् तस्य अम्शसः, षष्ठी इस् । अत् तृतीया टा । [ गाम् ] गो । द्वितीया अम् । अनेन । [सुगाम्] शोभना गौर्यस्य स सुगौः तं = [गाः ] गो । द्वितीया शस् । अनेन । [ सुगाः पश्य ] + शोभना गावो येषां ते सुगावस्तान् = सुगाः । द्वितीया शस् । अनेन । । [द्याम् ] द्यो । द्वितीया अम् । अनेन । [अतिद्याम् ] धामतिक्रान्तो योऽसी = [द्याः] द्यो । द्वितीया शस् । अनेन । [सुद्याः पश्य) * शोभना चोर्येषां ते [ अधिनवम्] 'चिंगुट् चपने' (१२९०) थि । हस्तनी अम्बू 'स्वादे श (३।४।७५) श्नुप० नु । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० ओ ? | ) ( उ-श्नो:' ( ४।३।२) गु० ओ.) । 'ओदौतोऽवाव्' (१।२।२४) अबू । 'अड् धातोरादिर्यस्तन्यां चा माझ (४।४।२९) अागमः ।।७।। - Jain Education International सुगां । द्वितीया अम् । अनेन । १२७ अतिद्यौः, सं ( तां) - अतिद्यां । द्वितीया अम् । अनेन । * शोभना द्यौर्येषां ते = सुधावस्तान् = सुधाः । द्वितीया शस् । अनेन । पथिन् - मथिनुमुलः सी ||१ |४२७६ || [पथिन्मचिनृभुक्षः] पथिन्-मधिन् ऋभुक्षिन् । पन्याश्च मन्धाश्च ऋभुक्षाच पथिन्मथिन्ऋभुक्षि तस्य पथिन्मचिनृभूक्षः, । = = षष्ठी इस् । ' इन् डी - स्वरे लुक्' (१।४।७९) इन्लोपः । [सी] सि । सप्तमी ङि । 'डि' (१।४।२५) डी० अ० डित्यन्त्यस्वरादेः' (२19199४ ) इलोपः । [ पन्थाः ] पथिन् । प्रथमा सि । 'थो न्यू' (१।४।७८) न्ध् । 'ए: ' (१।४।७७ ) इकारस्य आ । अनेन नस्य आ । 'समानानां०' (१।२1१) दीर्घः । सो रु' (२१।७२ ) २० । 'रः पदान्ते० (१1३1५३) विसर्गः । पूर्ववत् । [हे] पन्था ! ] पथिन् । 'आमन्त्र्ये' (२।२।३२) सि हे प्रागु शेषं [मन्थाः ] मथिन् । प्रथमा सि । शेषं 'पन्थाः' वत् । [हे मन्याः ] मयिन् । 'आमन्त्र्ये' (२।२।३२) सि हे प्राग् शेषं पन्थाः वत् । P. 5 शोभना गौ: सुगौः तम् । P + शोभना गावः सुगावः ताः । P. * शोभना द्यावः = सुद्यावः ताः = सुद्याः । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy