SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारः ६५] ३२५ आगमज्ञोऽपि संयतोऽपि तपःस्थोऽपि जिनोदितमनन्तार्थनिर्भरं विश्व स्वेनात्मना ज्ञेयवेन निष्पीतवादात्मप्रधानमश्रद्दधानः श्रमणाभासो भवति ॥ ६४ ॥ अथ श्रामण्येन सममननुमन्यमानस्य विनाशं दर्शयति अववददि सासणत्थं समणं दिट्ठा पदोसदो जो हि । किरियासु णाणुमण्णदि हवदि हि सो णट्टचारित्तो ॥६५॥ अपवदति शासनस्थं श्रमणं दृष्ट्वा प्रद्वेषतो यो हि । क्रियासु नानुमन्यते भवति हि स नष्टचारित्रः ॥ ६५ ।। श्रमणं शासनस्थमपि प्रद्वेषादपवदतः क्रियास्वननुमन्यमानस्य च प्रद्वेषकषायितत्त्वाच्चारित्रं त्रयादिपञ्चविंशतिसम्यक्त्वमलरहितः सन् न श्रद्धत्ते न रोचते न मन्यते । कान् । अत्थे पदार्थान् । कथंभूतान् । आदपधाणे निर्दोषिपरमात्मप्रभृतीन् । पुनरपि कथंभूतान् । जिणक्खादे वीतरागसर्वज्ञेनाख्यातान् दिव्यध्वनिना प्रणीतान् गणधरदेवैर्ग्रन्थविरचितानित्यर्थः ॥ ६४ ॥ अथ मार्गस्थश्रमणदूषणे दोषं दर्शयति-अववददि अपवदति दूषयत्यपवादं करोति । स कः । जो हि यः कर्ता हि स्फुटम् । कम् । समणं श्रमणं तपोधनम् । कथंभूतम् । सासणत्थं शासनस्थं निश्चयव्यवहारमोक्षमार्गस्थम् । कस्मात् । पदोसदो निर्दोषिपरमात्मभावनाविलक्षणात् । प्रद्वेषात्कषायात् । किं कृत्वा पूर्वम् । दिट्ठा दृष्ट्वा अपवदते । न केवलं अपवदते । णाणुमण्णदि नानुमन्यते । कासु विषयासु । किरियासु यथायोग्यं वन्दनादिक्रियासु हवदि हि सो भवति हि स्फुटं सः । किंविशिष्टः । गढचारित्तो कथंचिदतिप्रसंगान्नष्टचारित्रो भवतीति । तथाहिमार्गस्थतपोधनं दृष्ट्वा यदि कथंचिन्मात्सर्यवशादोषग्रहणं करोति तदा चारित्रभ्रष्टो भवति स्फुटं पश्चादात्मनिन्दां कृत्वा वर्तते तदा दोषो नास्ति कालान्तरे वा निवर्तते तथापि दोषो नास्ति । यदि पुनस्तत्रैवानुबन्धं कृत्वा तीनकषायवशादतिप्रसंगं करोति तदा चारित्रभ्रष्टो भवतीत्ययं भावार्थः । बहुश्रुतैरल्पश्रुततपोधनानां दोषो न ग्राह्यस्तैरपि तपोधनैः किमपि पाठमात्रं गृहीत्वा तेषां दोषो न ग्राह्यः किंतु किमपि सारपदं गृहीत्वा स्वयं भावनैव कर्तव्या । कस्मादिति चेत् । रागद्वेषोत्पत्तौ सत्यां बहुश्रुतानां श्रुतफलं नास्ति तपोधनानां होसकता, [इति मतः] ऐसा यह श्रमणाभासमुनि सिद्धान्तोंमें महापुरुषोंने कहा है। भावार्थजो सिद्धान्तका जाननेवाला भी है, संयमी तपस्वी भी है, लेकिन सर्वज्ञप्रणीत जीवादिक पदार्थोंका श्रद्धान नहीं करता, इसीसे वह श्रमणाभास कहा जाता है ।।६४॥ आगे यथार्थ मुनिपद सहित मुनिकी जो क्रिया विनयादि नहीं करता, वह चारित्रसे रहित है, ऐसा दिखलाते हैं [यः] जो मुनि [शासनस्थं] भगवंतको आज्ञामें प्रवृत्त [श्रमणं] उत्तम मुनिको [दृष्टा] देखकर [प्रदेषतः] द्वेष भावसे [हि] निश्चयकर [अपवदति] अनादर कर बुराई करता है, [क्रियासु] और पूर्वोक्त विनयादि कियाओंमें [न अनुमन्यते] नहीं प्रसन्न होता, [सः] वह द्वेषी अविनयी मुनि [हि] निश्चयसे [नष्टचारित्रः] चारित्र रहित [भवति] है । भावार्थ-जो कोई मुनि दूसरे जिनमार्गी मुनिको देखकर द्वेष भावसे निन्दा करता है, निरादर करता है, वह कषाय भावोंकी परिणतिसे नष्टचारित्री होता है ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy