SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ३२० कुन्दकुन्दविरचितः [अ० ३, गा० ५७यानि हि छद्मस्थव्यवस्थापितवस्तूनि कारणवैपरीत्यं ये खलु शुद्धात्मपरिज्ञानशून्यतयानवाप्तशुद्धात्मवृत्तितया चाविदितपरमार्था विषयकषायाधिकाः पुरुषाः तेषु शुभोपयोगात्मकानां जुष्टोपकृतदत्तानां या केवलपुण्यापसदप्राप्तिः फलवैपरीत्यं तत्कुदेवमनुजखम् ॥ ५७ ॥ अथ कारणवैपरीत्यात् फलमविपरीतं न सिध्यतीति श्रद्धापयति जदि ते विसयकसाया पाव त्ति परूविदा व सत्थेसु। किह ते तप्पडिबद्धा पुरिसा णित्थारगा होति ॥५८॥ यदि ते विषयकषायाः पापमिति प्ररूपिता वा शास्त्रेषु । कथं ते तत्प्रतिबद्धाः पुरुषा निस्तारका भवन्ति ॥ ५८ ॥ विषयकषायास्तावत्पापमेव तद्वन्तः पुरुषा अपि पापमेव तद्रक्ता अपि पापानुरक्तखात् पापमेव भवन्ति । ततो विषयकषायवन्तः स्वानुरक्तानां पुण्यानुयायिनः [ पुण्यायापि न ] कृता कदं व कृतं वा किमपि वैयावृत्त्यादिकम् । दत्तं दत्तं किमप्याहारादिकम् । केषु । पुरिसेमु पुरुषेषु पात्रेषु । किंविशिष्टेषु । अविदिदपरमत्थेमु य अविदितपरमार्थेषु च परमात्मतत्त्वश्रद्धानज्ञानशून्येषु । पुनरपि किंरूपेषु । विसयकसायाधिगेसु विषयकषायाधिकेषु विषयकषायाधीनत्वेन निर्विषयशुद्धात्मस्वरूपभावनारहितेषु इत्यर्थः ।। ५७ ॥ अथ तमेवार्थ प्रकारान्तरेग द्रढयति–जदि ते विसयकसाया पाव त्ति परूविदा व सत्थेसु यदि च ते विषयकषायाः पापमिति प्ररूपिताः शास्त्रेषु किह ते तप्पडिबद्धा पुरिसा णित्थारगा होति कथं ते तत्प्रतिबद्धा विषयकवायप्रतिबद्वाः पुरुषा निस्तारकाः संसारोत्तारका . दातृणाम् । न कथमपीति । एतदुक्तं भवति-विषयकषायास्तावत्पापस्वरूपास्तद्वन्तः पुरुषा अपि पापा एव धिकेषु ] इन्द्रियोंके विषय तथा क्रोधादि कषाय जिनके अधिक हैं, ऐसे [पुरुषेषु] अज्ञानी मनुष्योंकी [जुष्टं] बहुत प्रीतिकर सेवा करना, [कृतं] टहल चाकरी करना, [वा] अथवा [दत्तं] उनको आहारादिकका देना, वह [कुदेवेषु ] नीच देवोंमें [मनुजेषु] नीच मनुष्योंमें [फलति] फलता है। भावार्थ-जिन अज्ञानी छद्मस्थ जीवोंने विपरीत गुरु स्थापन किये हैं, वे कारण विपरीत हैं, आत्माके जाने विना और आचरण विना परमार्थज्ञानसे रहित हैं, तथा विषय कषायोंके सेवनेवाले हैं। ऐसे गुरुओंकी सेवा भक्ति करना, वैयावृत्त्यका करना, और आहारादिकका देना, इन क्रियाओंसे जो पुण्य होता है, उसका फल नीच देव और नीच मनुष्य होना है ॥ ५७ ॥ आगे कारणकी विपरीततासे उत्तम फलकी सिद्धि नहीं होती, यह कहते हैं—[यदि] जो [ते] वे [विषयकषायाः] स्पर्श आदिक पाँच विषय, क्रोधादि चार कषाय [शास्त्रेषु] सिद्धान्तमें [पापं] पापरूप हैं, [इति प्ररूपिताः] ऐसे कहे गये हैं, [वा] तो [तत्प्रतिबद्धाः] उन विषय कषायोंसे युक्त हैं, [ते पुरुषाः] वे पापी पुरुष अपने भक्तोंके [कथं] किस तरह [निस्तारकाः] तारनेवाले [भवन्ति] हो सकते हैं ? नहीं होसकते । भावार्थ-विषय और कषाय ये दोनों संसारमें बड़े भारी पाप हैं, जो जीव विषय-कषायोंकर पापी हैं, और अपनेको गुरु मानते हैं, अपने भक्तोंको पुण्यात्मा कहते हैं, वे पापी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy