SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारः ६८] द्रव्ये मध्यस्थो भवामि । एवं भवंश्चाहं परद्रव्यानुवृत्तितन्त्रलाभावात् शुभेनाशुभेन वा शुद्धोपयोगेन निर्मुक्तो भूखा केवलखद्रव्यानुवृत्तिपरिग्रहात् प्रसिद्धशुद्धोपयोग उपयोगात्मनात्मन्येव नित्यं निश्चलमुपयुञ्जस्तिष्ठामि । एष में परद्रव्यसंयोगकारणविनाशाभ्यासः ॥ ६७॥ अथ शरीरादावपि परद्रव्ये माध्यस्थं प्रकटयति णाहं देहो ण मणो ण चेव वाणी ण कारणं तेसि । कत्ता ण ण कारयिदा अणुमंता व कत्तीणं ॥ ६८॥ नाहं देहो न मनो न चैव वाणी न कारणं तेषाम् । कर्ता न न कारयिता अनुमन्ता नैव कर्तृणाम् ॥ ६८ ॥ शरीरं च वाचं च मनश्च परद्रव्यखेनाहं प्रपद्ये, ततो न तेषु कश्चिदपि मम पक्षपातोऽस्ति । सर्वत्राप्यहमत्यन्तं मध्यस्थोऽस्मि । तथा हि-न खल्वहं शरीरवाअनसां स्वरूपाधारभूतमचेतनद्रव्यमस्मि, तानि खलु मां स्वरूपाधारमन्तरेणाप्यात्मनः स्वरूपं धारयन्ति । ततोऽहं शरीरवामनःपक्षपातमपास्यात्यन्तमध्यस्थोऽस्मि । न च मे शरीरवाङ्मनाकारणाचेतनद्रव्यखमस्ति, तानि खलु मां कारणमन्तरेणापि कारणवन्ति भवन्ति । ततोऽहं तत्कारणलपक्षपातमपास्यास्म्ययमत्यन्तमध्यस्थः । न च मे स्वतन्त्रशरीरवाङ्मनाकारणाचेतनद्रव्यत्वमस्ति, तानि खलु मां विषये मध्यस्थो भवामि । इत्थंभूतः सन् किं करोमि। णाणप्पगमप्पगं झाए ज्ञानात्मकमात्मानं ध्यायामि । ज्ञानेन निवृत्तज्ञानात्मकं केवलज्ञानान्तर्भूतानन्तगुणात्मकं निजात्मानं शुद्धध्यानप्रतिपक्षभूतसमस्तमनोरथरूपचिन्ताजालल्यागेन ध्यायामीति शुद्धोपयोगलक्षणं ज्ञातव्यम् ॥ ६७ ॥ एवं शुभाशुभशुद्धोपयोगविवरणरूपेण तृतीयस्थले गाथात्रयं गतम् । अथ देहमनोवचनविषयेऽयन्तमाध्यस्थ्यमुद्द्योतयति–णाहं देहो ण मणो ण चेव वाणी नाहं देहो न मनो न चैव वाणी। मनोवचनकायव्यापाररहितात्परमात्मद्रव्याद्भिन्नं यन्मनोवचनकायत्रयं निश्चयनयेन तन्नाहं भवामि । ततः कारणात्तत्पक्षपातं मुक्त्वात्यन्तमभ्यस्थोऽस्मि । ण कारणं तेसिं न कारणं तेषाम् । निर्विकारपरमाह्लादैकलक्षणसुखामृतपरिणतेर्यदुपादानकारणभूतमात्मद्रव्यं तद्विलक्षणो कारण मैं अशुद्धोपयोगसे रहित हुआ केवल स्वरूपकी प्रवृत्तिसे शुद्धोपयोगी होकर आत्मामें सदा काल निश्चल होकर तिष्ठता हूँ। यह जो मेरे आत्मलीन शुद्धोपयोग वृत्ति है, वही परद्रव्यसंयोग कारणके विनाशका अभ्यास है, यही मोक्षमार्ग है, यही साक्षात् जीवन्मोक्ष है, और यही कर्तृत्व, भोक्तृत्व, आस्रव, बंधभाव, दशासे रहित सिद्धस्वरूप शुद्धभाव है ॥ ६७ ॥ आगे शरीरादि परद्रव्यमें भी मध्यस्थ भाव दिखलाते हैं-[ अहं] मैं जो शुद्धचिन्मात्र स्वपरविवेकी हूँ, सो [देहः न] शरीररूप नहीं हूँ, [मनो न] मनयोगरूप भी नहीं हूँ, [च] और [एव] निश्चयसे [वाणी न] वचनयोगरूप भी नहीं हूँ, [तेषां कारणं न] उन काय वचन मनका उपादान कारणरूप पुद्गलपिंड भी नहीं हूँ, [कर्ता न] उन तीन योगोंका कर्ता नहीं हूँ, अर्थात् मुझ कर्ताके विना ही वे योग्य पुद्गलपिंडकर किये जाते हैं, [कारयिता न] उन तीन योगोंका प्रेरक होकर करानेवाला नहीं हूँ, पुद्गलद्रव्य ही उनका प्रव. २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy