________________
भातुरप्रत्याख्यानप्रकीर्णकम्। ११ पंच य अणुव्वयाई, सत्त उ सिक्खाउ देसजइधम्मो। सव्वेण व देसेण व, तेण जुओ होइ देसजई ॥२॥ पाणवह-मुसावाए-अदत्त-परदारनियमणेहिं च । अपरिमिइच्छाओ वि य, अणुव्वयाई विरमणाई ॥३॥ जं च दिसावेरमणं, अणत्थदंडाओ जं च वेरमणं । देसावगासियं पि य, गुणव्वयाइं भवे ताइं ॥४॥ भोगाणं परिसंखा, सामाइय अतिहिसंविभागो य । पोसहविही उ सम्बो, चउरो सिक्खाउ वुत्ताओ॥५॥ आसुकारे मरणे, अच्छिन्नाए य जीवियासाए। नाएहि वा अमुको, पच्छिमसंलेहणमकिच्च ॥६॥ आलोइय निस्सल्लो, सघरे चेवारुहित्तु संथारं । जह सरइ देसविरओ, तं वुत्तं बालपंडिअयं ॥७॥ जो भत्तपरिन्नाए, उबक्कमो वित्थरेण निदिहो। सो चेव बालपंडियमरणे नेओ जहाजुग्गं ॥८॥ वेमाणिएसु कप्पोवगेसु नियमेण तस्स उववाओ।। नियमा सिज्झइ उक्कोसएण सो सत्तमम्मि भवे ॥९॥ इय बालपंडियं होइ मरणमरिहंतसासणे दिटुं। इत्तो पंडियपंडियमरणं वुच्छं समासेणं ॥१०॥ . इच्छामि भंते ! उत्तमढे पडिकमामि, अइयं पडिकमामि, अणागयं पडिकमामि, पच्चुप्पन्नं पडिकमामि, कयं पडिकमामि, कारियं पडिकमामि, अणुमोइयं पडिकमामि, मिच्छत्तं पडिकमामि, असंजमं पडिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org