________________
नवस्मरणादिसङ्ग्रहे
दोलक्खसतरसहसा, अडसयपणसी लवस्स आवलिआ । तत्थ इमे सेसंसा, चउतीससया इगुणसीई ॥ १८ ॥ एगलवावलिअंसा, काऊणं सत्तहुत्तरगुणा य । पुव्वं व हरिय कुज्जा, आवलिआ इगमुहुत्तम्मि ॥ १९ ॥ अहव मुहुत्तावलिआ, आणेयव्वा मुहुत्तखुड्रागा । एगभवावलिआणं, पमाणगुणिया समयभणिया ॥ २० ॥ एगा कोडी सतसद्विलक्ख सतहत्तरीसहस्सा य । दो अ सया सोलहिया, आवलियाणं मुहुत्तम्मि ॥ २१ ॥ ताओ, पुण सीसगुणा, पन्नाकोडी अ लक्ख तित्तीसा । सोलसहस्सा चसय, असीइ अहिआ अहोरन्ते ॥ २२॥ अहवा जह ऊसासे, असेहि समं हवंति खुड्डागा । दोसयछप्पन्नेहिं, गुणिया हरिआ य आवलिया ॥ २३ ॥ तह थोवाइसु नेया, नियनियखुडगा तहेव सेसंसा । एगभवावलिगुणिया, हरिया विय नियनियावलिया॥२४॥ खुड्डागावलिआणं, जं किंपि सरूव नणु मए भणियं । तं जड़ अन्नहभूयं, सोहेयव्वं सुयहरेहिं ॥ २५ ॥
१३२
देहस्थितिस्तवः ।
देविंद महिअ ! सामिअ ! वरविज्जाणंधम्मकिन्ति । मह । अवधारय जह भमिओं, अफलतणू जिण ! असेवाए ॥ १ ॥ ईसाणतसुरेस अ, सगहत्थतणू इकिक्कहाणि तओ । चउछअडबारसमकप्पुवरिमगेविज सम्बट्टे ||२||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org