________________
११८
नवस्मरणादिसरे जोगि अपमत्त इयरे, संखगुणा देस सासणा मिस्सा। अविरय अजोगि मिच्छा, चउर असंखा दुवे गंता ॥८॥ चउदसगुणसोवाणे, इअ दुहरोहे कमेण रुहिऊणं । नरसुरमहिंदवंछिअसिवपासाए सया वसह ॥८॥
विचारपश्चाशिका। वीरपयकयं नमिउं, देवासुरनरबिरेफसेविअयं । जिणसमयसमुदाओ, वियारपंचासियं वुच्छं ॥१॥ ओरालिय वेउब्विय, आहारग तेय कम्मुणं भणियं । एयाण सरीराण, नवहा भेयं भणिस्सामि ||२|| बायरपुग्गलबद्धं, उरालिय उयारमागमे भणियं । सुहुमसुहुमेण तत्तो, पुग्गलबंधेण भणियाणि १ ॥३॥ ओरालिए अणंता, तत्तो दोसुं असंखगुणिया उ। तत्तो दोसु अणंता पएससंखा सुए भणिया २॥४॥ तिरिअनराणमुरालं, वेउव्वं देवनारगाणं च । तिरियनराणं पि तहा, तल्लद्धिजुयाण तं भणियं ॥५॥ चउदसपुग्विजईणं, होई आहारगं न अन्नेसि। तेअं कम्मण भणिअं, संसारत्थाण जीवाणं ३ ॥६॥ ओरालियस्स विसओ, तिरियं विजाहराणमासज्ज । आ नंदीसर गुरुओ, जंघाचरणाण आ रुयगो ॥७॥ उड्ढे उभयाणंपिय, आ पंडगवण सुए सया भणिओ वेउब्वियस्स विसओ, असंख दीवा जलहिणो य॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org