________________
योनिस्तवः ।
१०९
सिरिगुरु आणंद विमलसूरिसिस्सेण विजयविमलेणं । लिहियं पगरणमेयं, रम्माओ पुग्वगंथाओ ॥३०॥
योनिस्तवः । देविंदनयं विजानंदमयं धम्मकित्सिकुलभवणं । अणुभूयजोणिजाई, वीरजिणं विन्नवेमि अहं ॥ १ ॥ सुरनरएस अचित्ता, सचित्त चित्ता उ सन्नितिरिमणुए। विगलअसन्निइगिंदिसु, सचित्ताऽचित्तमीस तिहा ॥२॥ सीआ उसिणा मीसा,
तिह भूजलऽनिलअसन्निविगलवणे । सीओसिण सुरगन्भे, सीआ उसिणा दुहा नरए ॥३॥ उसिणा य तेकाए, संबुडजोणी इगिंदिसुरनिरए । विगलासन्निसु विडा, संवुडवियडा य गभम्मि ||४|| कुम्मुन्नयाह उत्तमनर वंसीपत्तजोणि सेसनरा । नियमा गन्भविणासी, संखावत्ता उ थीरयणे ||५|| मुच्छंडजराउग्भिअसंसेउववाय पोअरसयतसा । मूलग्ग पोरखंधा बीयरुहा मुच्छ वणजोणी ॥६॥ चउदस मणुअनिगोए भूजलपवणग्गि जोणि सगलक्खा। उ तिरिअनारयसुरे, दु दु विगले दस परिप्तवणे ॥७॥ चुलसीइ लक्खजोणिसु, इअ समवन्नाइ जोणि बहुलक्खे। इकिकाओ भमिओ, कुलकोडीलक्ख पूरंतो ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org