________________
मरणादिसङ्घये
उद्वि तीअभंगा, संजोगगुणा य सहिअ संजोगा । भंगसंखा, इअ कहिआ धीरपुरिसेहिं ॥ २२ ॥ जड़ भंगयसाहारण संजोगा जे अ तेहिं गुणिऊण । सेसे भंगे मेलिअ एगीकाऊण सव्वग्गं ॥२३॥ इय भंगियसुअभणणे, नासंति अ घोररोगउवसग्गा । पावंति अ सुहसंपय, सिवं च देवत्तणं एई ॥ २४ ॥ सिरिमेहनामपंडिअसीसेण सिरिविजयनामधेएण | रहयं एयं सुतं, निसरण परेसिं हिअम ||२५|
सिद्धपञ्चाशिका |
सिद्धं सिद्धस्थसुआं, नमितं तिहुअणपपासयं वीरं । सिरिसिद्धपाहुडाओ, सिद्धसरूवं किमवि वुच्छे ॥१॥ संतपयपरूवणया, दव्वपमाणं च खित्त फुसणा यः । कालो अ अंतरं तह, भावो अप्पाबहू दारा ॥२॥ एहिँ अनंतर सिद्धा, परंपरा सन्निकरिसजुत्तेहि । तेहिं विआरणिजा, इमेसु पनरससु दारेषु ॥३॥ खित्ते काले गइ वेअ तित्थ लिंगे चरित बुद्धे य । नाणोगाहुकस्से, अंतरमणुसमयग्रणणअप्पबहू ॥४॥ खिति मिलोगे १ काले,
सिजति अरेसुः छसु वि संहरणा ।
अवसन्मणिः उशसम्पिणि दुतिअरगे
Jain Education International
जम्मु विदुछ सिवां २ ॥१८
For Private & Personal Use Only
www.jainelibrary.org