________________
૮૬
नवस्मरणादिसद्दे
अहबा लोगपएसे, इक्किक्के ठवय गोलमिक्किकं । एवं उक्कोसपएक्कजियपएसेसु मायंति ||२२|| गोलो जीवो य समा, पएसओ जं च सव्वजीवा वि । हुति समोगाहणया, मज्झिमओगाहणं पप्य ॥२३॥ लेण फुडं चिय सिद्धं, एगपएसम्मि जे जियपएसा । ते सव्वजीवतुल्ला, सुणसु पुणो जह विसेसहिया ॥ २४ ॥ जं संति केइ खंडा, गोला लोगंतवत्तिणो अन्ने । बायरविग्गहिएहि य, उक्कोसपयं जमन्भहियं ॥ २५ ॥ तम्हा सव्वेर्हितो, जीवेर्हितो फुडं गहेयव्वं । उक्कोसपयपएसा. हुंति विसेसाहिया नियमा ||२६|| अहवा जेण बहुसमा, सुहुमा लोएऽवगाहणाए य । तेणिकिकं जीवं, बुद्धीए विरल्लए लोए || २७॥ एवं पिसमा जीवा, एगपएसगयजियपएसेहिं । बायर बाहुल्ला पुण, हुंति पएसा विसेसहिया ||२८|| तेसिं पुण रासीणं, निदरिसणमिणं भणामि पञ्चक्खं । सुहगहणगहणत्थं, ठवणारा सिप्पमाणेहिं ॥ २९ ॥ गोलाण लक्खमिकं, गोले गोले निगोयलक्खं तु । rish य निगोए, जीवाणं लक्खमिक्किकं ||३०|| कोडिसयमेगजीवप्पएसगाणं तमेव लोगस्स । गोलनिगोयजियाणं दस उ सहस्सा समोगाहो ॥ ३१ ॥ जीवस्सिक्किकस्स य, दस साहस्सावगाहिणो लोए । इक्किम परसे, पएसलक्खं समोगाढं ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org