________________
नवस्मरणादिसङ्ग्रहे
अद्धमसणस्स सव्वंजणस्स कुज्जा वस्स दो भाए । वाउपविआरणट्ठा, छब्भागं ऊणगं कुज्जा ॥ १८ ॥ सीओ उसिणो साहारणो य कालो तिहा मुणेअव्वो । साहारणम्मि काले, तत्थाहारे इमा मत्ता ॥ १९ ॥ सीए वस्स एगो, भत्ते चत्तारि अह व दो पाणे । उदिवस दोन्नि उ, तिन्नि व सेसा उ भत्तस्स ||२०|| कडपयरच्छेएणं, भोक्तव्यं अहव सीहखइएगं । एगेण अणेगेहि व, वजित्ता धूमइंगालं ॥ २१ ॥ बायाली से सण संकडम्मि गहणम्मि जीव ! नहु छलिओ । इहिं जह न छलिजसि, भुंजंतो राग-दोसेहिं ॥२२॥ जह इच्छसि भो साहू !, बारसविहत बकलं महाविउलं । तो मण-वय-काएहिं भोअणगिद्धिं विवज्जेसु ॥२३॥ असुरसुरं अचबचब, अअमविलंबिअं च आहारं । राग-दोस विमुक्को, जिमिज सायं अगिव्हंतो ॥२४॥ नो दाहिणाओ वामं न वामहणुआओ दाहिणं नेइ । पन्नगमिव आहारं, जावणमित्तं जई जिम ||२५|| सरसरसेहिं न तूसह, विरसविगंधेहिं जाइ न पओसं । सो रसचाई समणो, सुमणो सिद्धिं समल्लिइ ||२६|| तह परिसाडि विमुक्कं, जिमंति जइणो जिइंदिया निश्च । जह जिमिआजिमिआणं, ठाणविसेसो न लक्खिज्जा||२७|| तित्तगं च कडुअं च कसायं, अंबिलं च महुरं लवणं वा । एअ लद्धमन्नट्ट उन्तं, महुघयं व भुंजिज्ज संजए ||२८||
७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org