________________
नवस्मरणादिसङ्ग्रहे तइअ बहि सुरा तुंबरु, खगि-कवाल-जड-मउडधारी। पुवाइदारवाला, तुंबरुदेवो अ पडिहारो ॥२१॥ सामन्न समोसरणे, एस विही एइ जइ महिड्ढिसुरो। सव्वमिणं एगो वि हु, स कुणइ भयणेयरसुरेसु ॥२२॥ पुब्वमजायं जत्थ उ, जत्थेइ सुरो महिड्ढिमघवाई। तत्थोसरणं नियमा, सययं पुण पाडिहेराइं ॥२३॥ दुत्थिअसमत्थअत्थिअजणपत्थिअअत्थसत्थसुसमत्थो। इत्थं थुओ लहु जणं, तित्थयरो कुणउ सुपयत्थं ॥२४॥
अन्नायउंछकुलकम् । अन्नायउंछगहणे, कयचित्तो निक्खमिज वसहीए। को नाम नाणपमुहे, रयणे विकिज्ज पिंडत्थी ? ॥१॥ आहारे खलु सुद्धी, दुलहा समणाण समणधम्मम्मि । ववहारे पुण सुद्धी, गिहिधम्मे दुक्करा भणिआ॥२॥ अणहीआ खलु जेणं, पिंडेसण-सिज्ज-वत्थ-पाएसा। तेणाऽऽणिआणि जइणो, कप्पंति न पिंडमाईणि ॥३॥ पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य । अकप्पिन इच्छिज्जा, पडिगाहिज कप्पिअं॥४॥ पिंड असोहयंतो, अचरित्ती इत्थ संसओ नत्थि । चारित्तम्मि असंते, सव्वा दिक्खा निरस्थिआ ॥०॥ सिज्ज असोहयंतो, अचरित्ती इत्थ संसओ नत्थि । चारित्तम्मि असंते, सव्वा दिक्खा निरथिआ ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org