SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसरिविरचितं पल्लीपतिः-अरे सर्पकर्ण! गत्वा हि कारकम् । वथा नरदत्तः सुखं धरणीयः । अपरया लक्ष्मीपतियुवराणः क्रोत्स्यति। ( सर्पकर्णो निष्कान्तः।) (प्रविश्य ) पुरुषः-(क) भट्टा ! लच्छीवाणा पेसिदो परिसो तुम्हाणं दंसणमिच्छदि। पल्लीपतिः-(साश) शीघ्रमानय । (पुरुषो निष्कान्तः ।) (प्रविश्य लेखहारकः लेखमर्पयति ।) पल्लीपतिः-( उत्थाय गृहीत्वा वाचयति ) स्वस्ति, वेलन्धरनगराघुवराजो लक्ष्मीपतियाघ्रमुख्यां वज्रवर्माणं संगोप्य कार्यमादिशति । यथा, अस्माकं परमोपकारी मित्राणन्दनामा गणिक कौमुदीनाम्न्या कान्तया समं परिभ्राम्यन् चिदपि यदि भवत्पदातिभिः प्राप्यते तदाऽस्मभ्यसपनेय इति । (पुनर्विमृश्य स्वगतं ) सम्भवति तयोर्मध्यात्किमप्येषु मानु । (प्रकाशं सुमित्रां प्रति ) भद्रे! किमभिधानासि । सुमित्रा-(स्व) अहं सुमिचाभिहाणा। पल्लीपतिः-(कौमुदी प्रति ) तव किमभिधानम् ।। (क) मतः । लक्ष्मीपतिना प्रेषितः पुरुषः युष्मा दर्शनमिच्छति। (स) अहं सुमित्रामिषाना । १ ख-मिच्छति' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy