SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 6.95555$ (३५) महानिसीह छेयसुत्त (२) स.अ. [५९] om 0 $$$$2 $步步步步$$$$$$ $$ सममणतणमणिलिठ्ठकंचरो (केक्का) परिचत्तकलत्तपुत्तसुहिसयणमेत्तबंधवधणधन्नसुवन्नहिरण्णमणिरयणसारभंडारो अच्चंतपरमवेरग्गवासणाजणियपवरसुहज्झवसायपरमधम्मसद्धापरो अकि लिट्ठनिक्कलुसअदीणमाणसो पय (वय) नियमनाणचारित्ततवाइसयलभुवणिक्क मंगलअहिंसालक्खणखंताइदसविहृधम्माणुठ्ठाणे क्कं तबद्धलक्खो सव्वावस्सगतक्कालकरणसज्झायज्झाणमाउत्तो संखाईयअणेगक सिणसंजमपएसु अविखलिओ संजयविरयपडिहयपच्चक्खायपावकम्मो अणियाणो मायामोसविवज्जिओ साहू वा साहुणी वा एवंगुणकलिओ जइ कहवि पमायदोसेणं असई कहिचि कत्थइ वायाइ वा मणसाइ वा कायेणेइ वा तिकरणविसुद्धीए सव्वभावंतरेहिं चेव संजममायरमाणो असंजमेणं छलेज्जा तस्स णं विसोहिपयं पायच्छित्तमेव, तेणं पायच्छित्तेणं गोयमा ! तस्स विसुद्धिं उवदिसिज्जा, न अन्नहत्ति, तत्थ णं जेसुं जेसुंठाणेसुं जत्थ जत्थ जावइयं पच्छित्तं तमेव निट्टंकियं पच्छित्तं भन्नइ, से भयवं ! केणमटेणं भन्नइ जहा णं तमेव निट्टंकियं भन्नइ ?, गोयमा ! अणंतराणंतरक्कमेणं इणमो पच्छित्तसुत्ता, अणेगे भव्वसत्ता चउगइसंसारचारगाओ बद्धपट्ठनिकाइयदुविमोक्खघोरपारद्धकम्मनियडाई संचुन्निऊण अचिरा विमुच्चिहिति, अन्नंच-इणमो पच्छित्तसुत्तं अणेगगुणगणाइन्नस्स दढव्वयचरित्तस्स एगतेणं जोगस्सेव विवक्खिए पएसे चउकन्नं पन्नवेयव्वं, तहा य जस्स जावइएणं पायच्छित्तेणं परमविसोही भवेज्जा तं तस्स णं अणुयत्तणाविरहिएण धम्मेक्करसिएहिं वयणेहिं जहठ्ठियं अणूणाहियं तावइयं चेव पायच्छित्तं पयच्छेज्जा, एएणं अठेणं एवं वुच्चइ जहा णं गोयमा ! तमेव निय़कियं पायच्छित्तं भन्नइ ।१। से भयवं ! कइविहं पायच्छित्तं.समुवइटुं ?, गोयमा ! दसविहं पायच्छित्तं उवठ्ठ, तं च अणेगहा जाव णं पारंचिए।। से भयवं ! केवइयं कालं जाव इमस्स णं पायच्छित्तसुत्तस्साणुठ्ठाणं वहिही ?, गोयमा! जाव णं कक्की णामे रायाणे निहणं गच्छिय, एक्कजिणाययणमंडियं वसुहं सिरिप्पभे अणगारे, भयवं ! उड्ढं पुच्छा, गोयमा ! उड्ढं न केई पुण्णभागे होहि जस्स णं इणमो सुयक्खंध उवइसेज्जा ।३। से भयवं ! केवइयाइं पायच्छित्तस्स णं पयाई ?, गोयमा ! संखाइयाइं पायच्छित्तस्स पयाई, से भयवं ! तेसिंणं संखाइयाणं पायच्छित्तपयाणं किं तं पढमं पायच्छित्तस्स णं पयं ?, गोयमा ! पइदिणकिरियं, से भयवं ! किं तं पइदिणकिरियं ?, गोयमा ! जमणुसमयाहन्निसा पाणोवरमं जावाणद्वेयव्वाणि संखेज्जाणि आवस्सगाणि, से भयवं ! केणं अटेणं एवं वुच्चइ जहा णं आवस्सगाणि ?, गोयमा ! असेसकसिणट्ठ कम्मक्खयकारिउत्तमसम्मइंसणनाणचारित्तअच्चंतघोरवीरूग्गकट्ठएदुक्करतवसाहणट्ठा सुपरूविज्जति नियनियविभत्तुद्दिट्ठपरिमिएणं कालसमएणं पयंपयेणाहन्निसाणुसमयमाजम्मं अवस्समेव तित्थयराइसुकीरंति अणट्ठिज्जति उवइसिज्जति परूविज्जति पन्नविज्जति सययं, एएणं अतुणं एवं वुच्चइ गोयमा ! जहा णं आवस्सगाई, तेसिं च णं गोयमा ! जे भिक्खू कालाइक्कमेणं ॥ वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणे अणोवउत्तपमत्ते अविहीए अन्नेसिं च असद्धं उप्पायमाणो अन्नयरमावस्सगं पमाइय संतेणं बलवीरिएणं सातलेहडत्ताए आलंबणं वा किंचि घेत्तूणं चिराइयं पउरिय णो णं जहुत्तयालं समणुढेज्जा से णं गोयमा ! महापायच्छित्ती भवेज्जा ।81 से भयवं ! किं तं बिइयं पायच्छित्तस्स णं पयं ?, गोयमा! बीयं तइयं चउत्थं पंचमं जाव णं संखाइयाई पायच्छित्तस्सणं पयाइं तावणं एत्थं चेव पढमपायच्छित्तपए अंतरोवगयाइं समणुविंदा, से भयवं! केणं अट्ठणं एवं वुच्चइ ?, गोयमा ! जओ णं सव्वावस्सगकालाणुपेही भिक्खूणं रोपट्टज्झाणरागदोसकसायगारवममकाराइसुणं अणेगपमायालंबणेसुंच सव्वभावभावंतरंतरेहिं णं अच्वंतविप्पमुक्को भवेज्जा, केवलं तु नाणदंसणचारित्तं तवोकम्मसज्झायज्जाणसद्धम्मावसाणे (स्सगे) सुअच्चंतअणिमूहियबलवीरियपरक्कमे सम्मं अभिरमेज्जा, जाव णं सद्धम्मावस्सगेसुं अभिरमेज्जा ताव णं सुसंवुडासवदारे हवेज्जा, जाव णं हवेज्जा ताव णं सजीववीरिएणं अराइभवगहणसंचियाणिठ्ठदुट्ठकम्मरासीए एगंतणिठ्ठवणेक्कबद्धलक्खो अणुक्कमेण निरूद्धजोगी भवेत्ताणं निद्दड्ढासेसकम्मणो विमुक्कजाइजरामरणचउगइसंसारपासबंधणे य सव्वदुक्खविमोक्खतेलोक्कसिहरनिवासी भवेज्जा, एएणं अछेणं गोयमा ! एवं वुच्चइ जहा णं एत्थं चेव पढमपए अवसेसाइं पायच्छित्तपयाई अंतरोवगयाइं समणुविंदा।। से भयवं ! कयरे ते आवस्सगे?,गोयमा ! णं चिइवंदणादओ, से भयवं! कम्हि आवस्सगे असई पमायदोसेणं कालाइक्कमिए वा वेलाइक्कमिए वा समयातिक्कमिए वा अणोवउत्तपमत्तेहिं २ अविहीए वा समणुठिएइ वा णो णं जहुत्तयालं विहीए सम्म अणुठिए वा असंपट्टि (डि) एइ वा वित्थंपडिएइ वा अकएइ वा पमाएइ वा केवइयं पायच्छित्तमुवइसेज्जा ?, : re.c5555555555555555555555| श्री आगमगुणभजूषा - १४२० 5 4 5 55555555555FORON 乐听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 $$$ $$$$$$$ 5X9%步步$$$
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy