SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ FOR955555555555555 (३५) महानिसीह छेयसुतं (रा. अ. [१५] Pणाहं वायमित्तेणंऽपेयं आयरिज्जा, एवं च समयसारपरंतत्तं जहट्ठियं अविवरीयं णीसंकं भणमाणेणं तेसिं मिच्छादिट्ठीलिंगीणं साहुवेसधारीण मज्झे गोयमा! आसकलियं तित्थयरणामकम्मगोयं तेणं कुवलयप्पभेणं, एगभवावसेसीकओ भवोयही, तत्थ य दिट्ठो अणुल्लविज्जनामसंघमेलावगो अहेसि, तेसिंच बहुहिं पावमईहिं लिगिणियाहिं परोप्परमेगमयं काऊणं गोयमा ! तालं दाऊणं विप्पलोइयं चेव तं तस्स महाणुभागसुमहतवस्सिणो कुवलयप्पहाभिहाणं कयं च से सावज्जायरियाभिहाणं, सद्दकरणं, गयं च पसिद्धीए, एवं सद्दिज्जमाणोऽवि सो तेणापसत्थसद्दकरणेणं तहावि गोयमा ! ईसिपि ण कुप्पे ।२८। अहऽन्नया तेसिं दुरायाराणं सद्धम्मपरंमुहाणं अगारधम्माणगारधम्मोभयभट्ठाणं लिंगमेत्तनामपव्वइयाणं कालक्कमेणं संज्जाओ परोप्परं आगमवियारो जहा णं सड्ढगाणमसई संजया चेव मढदेउले पडिजागरेति खंडपडिए य समारावयंति, अन्नं च जाव करणेज्जतं पइ समारंभे कज्जमाणे जइस्सावि ण णत्थि दोससंभवं, एवं च केई भणंति-संजमं मोक्खनेयारं, अन्ने भणंति. जहा णं पासायवडिसए पूयासक्कारबलिविहाणाईसुणं तित्थुच्छप्पणा चेव मोक्खगमणं, एवमेसिमविइयपरमत्थाणं पावकम्माणं जं जेण सिटुं सो तं चेवुद्दामुस्सिंखलेणं मुहेणं पलवति, ताहे समुट्ठियं वादसंघटुं, नत्थि य कोई तत्थ आगमकुसलो तेसिं मज्झे जो तत्थ जुत्ताजुत्तं वियारेइ जो य पमाणपुव्वमुवइसइ, तहा एगे भणंति जहा अमुगो अमुग त्थामि चिट्टे, अन्ने भणंति-अमुगो, अन्ने भणंति-किमित्थ बहुणा पलविएणं ?, सव्वेसिमम्हाणं सावज्जायरिओ एत्थ पमाणंति, तेहिं भणियं जहा एवं म होउत्ति हक्कारावेह लहुँ, तओ हक्काराविओ गोयमा ! सो तेहिं सावज्जायरिओ, आगओ दूरदेसाओ अप्पडिबद्धत्ताए विहरमाणो सत्तहिं, मासेहि, जावणं दिट्ठोएगाए । अजाए, सा य तं कटुगतवचरणसोसियसरीरं चम्मट्ठिसेसतणुं अच्वंतं तवसिरीए दिप्पंतं सावज्जायरियं पेच्छिय सुविम्हियं तक्कर- (क्ख)णा वियक्किउं पयत्ता-अहो किं एस महाणुभागे णं सो अरहा किं वा णं धम्मो चेव मुत्तिमंतो?, किं बहुणा ?, तियसिंदवंदाणंपि वंदणिज्जपायजुओ एसत्ति चितिऊणं भत्तिभरनिब्भरा आयाहिणपयाहिणं काऊणं उत्तिमंगेणं संघट्टमाणी झडित्ति णिवडिया चलणेसुंगोयमा ! तस्स णं सावज्जायरियस्स, दिट्ठो य सो तेहिं दुरायारेहिं पणमिज्जमाणो, अन्नया णं सो तेसिं तत्थ जहा जगगुरुहिं उवइ8 तहा चेव गुरुवएसाणुसारेणं आणुपुव्वीए जहाट्ठियं सुतत्थं वागरेइ तेऽवि तहा चेव सद्दहति, अन्नया ताव वागरियं गोयमा ! जाव णं एक्कारसण्डमंगाणं चोद्दसण्हयपुव्वाणं दुवालसंगस्स णं सुयनाणस्स णवणीयसारभूयं सयलपावपरिहारट्ठकम्मनिम्महणं आगयं इणमेव गच्छमेरापन्नवणं महानिसीहसुयक्खंधस्स पंचममज्झयणं, एत्थेव गोयमा ! ताव णं वक्खाणियं जाव णं आगया इमा गाहा 'जत्थित्थीकरफरिसं अंतरिय कारणेवि उप्पन्ने । अरहाउवि करेज्ज सयं तं गच्छं मूलगुणमुक्कं ।।१२७|| तओ गोयमा ! अप्पसंकिएणं चेव चितियं तेणं सावज्जयरिएणं जइ इह एयं जहट्ठियं पन्नवेमि तओ जं मम वंदणगं दाउमाणीए तीए अज्जाए उत्तिमंगेण चलपाग्गे पुढे तं सव्वेहिपि दिट्ठमेएहिति ता जहा मम सावज्जायरियाभिहाणं कयं तहा अन्नमवि किंचि एत्थमुटुंक काहिति जेणं तु सव्वलोए अपुज्जो भविस्सं, ता अहमन्नहा सुत्तत्थं पन्नवेमि ?, ता णं महती आसायणा, तो किं करियवमेत्थंति ?, किं एयं गाहं परुवयामि ? किं वा ण ? अन्नहा वा पन्नवेमि ?, अहवा हाहा ण जुत्तमिणं उभयहावि अच्चंतगरहियं आयहियट्ठीणमेयं, जओ णमेस समयाभिप्पाओ जहा णं-जे भिक्खू दुवालसंगस्सणं सुयनाणस्स असई चुक्कखलियपमाया संकादीसभयत्तेणं पयक्खरमत्ताबिंदुमवि एक्कं परुविज्जा अन्नहा वा पन्नवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओगस्स वा वक्खाणेज्जा से भिक्खू अणंतसंसारी भवेज्जा, ता किं एत्थं ?, जं होही तं च भवउ, जहट्ठियं चेव गुरुवएसाणुसारेणं सुत्तत्थं पवक्खामित्ति चिंतिऊणं गोयमा! ' पवक्खाया णिखिलावयवविसुद्दा सा तेण गाहा, एयावसरंमि चोइओ गोयमा ! सो तेहिं दुरंतपंतलक्खणेहिं जहा जइ एवं ता तुमंपि ताव मूलगुणहीणोजावणं संभरतु तुजं तद्दिवसं तीए अज्जाए तुज्झं वंदणगं दाउकामाए पाए उत्तमंगेणं पुढे, ताहे इहलोगायसभीरु खरसत्थ(मच्छ)रीहूओ गोयमा ! सो सावज्जयरिओ विचितिओ जहाजं मम सावज्जायरियाभिहाणं कयं इमेहिं तहा तं किंपि संपयं काहितिजेणं तु सव्वलोए अपुजो भविस्सं, ता किमित्थं परिहारगं दाहामित्ति चिंतमाणेणं संभरियं तित्थयरवयणं, जहाणं के केई आयरिएइ वा मयहरएइ वा गच्छाहिवई सुयहरे भवेज्जा सेणं जंकिंचि सव्वन्नुणंतनाणीहिं पावाववायट्ठाणं पडिसेहियं तं सव्वसुयाणसारेणं विन्नाय सव्वहा सव्वपयारेहिं णं णो समायरेज्जा णो णं समायरिज्जमाणं समणुजाणेज्जा, से कोहेण वा माणेण वा मायाए वा लोभेण वा भएण वा हासेण वा गारवेण Goo9955555 श्री भागमणमा - Pa555555555555555555555555HOYON CCF听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明将 NOTIO5555555555555555555555555555555555555555555555550STORY
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy