SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ LOK9555555555555555H (३५) महानिसीह छेयसुत्तं (तृ.अ./ च, अ. (२८] 55555555555FOxorg POR955555555555555555555555555555555555555555555555550xy. महापबंधेणं पन्नविए. एत्थं च जा जा कत्थई अण्णण्णवायणा सा सुमुणियसमयसारेहितो पउंसे (जे) यध्वा, जओ मूलादरिसे चेव बहुगंथं विप्पणटुंतहिं च जत्थ २ संबंधाणुलग्गं संबज्झइ एत्यं लिहियंति, ण उण सकव्वं कयंति ॥४२॥ पंचए सुमहापावे, जे ण वजज गोयमा !! संलावादीहिं कुसीलादी, भमिही सो सुमती जहा ॥१३३|| भवकायठितिए संसारे, घोरदुक्खसमोत्थओ । अलहंतो दसविहे धम्मे, बोहिमहिंसाइलक्खणे ||४|| एवं तु किर दिट्ठतं. संसग्गीगुणढोसओ। रिसिभिल्लासमवासेणं, णिप्फण्णं गोयमा ! सुणे ॥५॥ तम्हा कुसीलसंसग्गी, सव्वोवाएहिं गोयमा !। वज्जियाऽऽयहियाकंखी, अंहजदिटुंतजाणगे॥१३६ ★★★ ॥ महानिसीसुयक्खंधस्स तइयमज्झयणं ॥३॥★★ से णं भयवं ! कहं पुण तेण सुमइरा कुसीलसंसग्गी कायव्वा आसी जाए अ एयारिसे अइदारूणे अवसाणे समक्खाए, जेण भवकायट्ठिईए अणोरपारं भवसायंरं भमिही से वराए दुक्खसंतत्ते अलभंते सव्वण्णुवएसिए अहिंसालकखणे खंतादिदसविहे धम्मे बोहिति ?, गोयमा ! णं इमे तंजहा=अत्थि इहेव भारहे वासे मगहा नाम जणवओ, तत्थ कुसत्थलं नाम पुरं, तंमि य उवलद्धपुन्नपावे सुमुणियजीवाजीवादिपयत्थे सुमइणाइलणामधेज्जे दुवे सहोयरे महड्डीए सडगे अहेसि अहऽन्नया अंतरायकम्मोदएणं वियलियं विहवं तेसिं, र उण सत्तपरक्कमे, एवं तु अचलियसत्तपरक्कमाणं तेसिं अच्वंतं परलोगभीरूणं विरयकूडकवडालियाणं पडिवन्नजहोवइट्ठदाणाइचउक्खंधउवासगधम्माणं अपिसुणामच्छरीणं अमायावीणं, किं बहुणा ?, गोयमा ! ते उवासगा णं आवसहा गुणरयणाणं पभवा खंतीए निवासे सुयणमेत्तीणं, एवं तेसिं बहुवासरवन्नणिज्जगुणरयणंणंपि जाहे असुहकम्मोएणं ण पहुप्पए संपया ताहे ण पहुप्पंति अहियामहयामहिमादओ इट्ठदेवयाणं जहिच्छिए पूयासक्कारे साहम्मियसंमाणो बंधुयणसंववहारे य ॥१॥ अहऽन्नया अचलंतेसु अतिहिसक्कारेसु अपूरिज्जमाणेसु पणइयणमणोरहेसु विहडतेसु य सुहिसयणमित्तबंधवकलत्तपुत्तणत्तुयगणेसु विसायमुवगएहिं गोयमा ! चितियं तेहिं सडगेहिं, तंजहा- 'जा विहवो तो पुरिसस्स होइ आणापडिच्छओ लोओ । गलिउदयं घणं विज्जुलावि दूरं परिच्चयइ ॥१॥ एवं च चितिऊण परोप्परं भणिउमारद्धे, तत्थ पढमो-पुरिसेण माणधणवज्जिएण परिहीणभागधेज्जेणं । ते देसा गंतव्वा जत्थ सवास ण दीसंति ॥२॥ तहा बीओ 'जस्स धणं तस्स जणो जस्सऽत्थो तस्स बंधवा बहवे । धणरहिओ उमणूसो होइ समो दासपेसेहिं॥३॥ अह एवमपरोप्परं संजोज्जेइ, संजोज्जेऊण गोयमा ! कयं देसपरिच्चायनिच्छयं तेहिति जहा वच्चामो देसंतरंति, तत्थ ण कयाई पुज्जति चिरचितिए मणोरहे हवइ पव्वज्जाए सह संजोगो जइ दिव्वो बहु मन्नेज्ना, जाव णं उज्झिऊणं तं कमागय कुसत्थल पडिवन्नं विदेसगमणं ॥२॥ अहऽन्नयाअणुप्पहेणं गच्छमाणेहि दिट्ठा तेहिं पंच साहुणो छठे समणोवासगंति, तओ भणियं णाइलेण-जहा भो भो सुमती ! भद्दमुह ! पेच्छ केरिसो साहुसत्थो?, ता एएणं चेव साहुसत्येणं गच्छामो, जइ पुणोवि नूणं गंतव्वं, तेण भणियं-एवं होउत्ति, तओ संमिलिया तत्थ सत्थे, जावणं पयाणगमेणं वहति तावणं भणिओ सुमती णाइलेणं, जहाणं भद्दमुह ! मए हरिवंसतिलयमरयच्छविणो सुगहियनामधेज्जस्स बावीसइमतित्थगरस्सणं अरिट्ठनेमिनामस्सपायमूले सुहनिसण्णेणं एवमवधारियं आसी, जहा जे एवंविहे अणगाररूवे भवंति ते य कुसीले, जे य कुसीले ते दिठ्ठिएवि निरिक्खिउं न कप्पंति, ता एते साहुणो तारिसे, मणागं न कप्पए एतेसिं समं अम्हाण गमरसंसग्गी, ता वयंतु एते, अम्हे अप्पसत्येण चेव वइस्सामो, न कीरइ तित्थयरवयणस्सातिक्कमो, जओ णं ससुरासुरस्सावि जगस्स अलंघणिज्जा तित्थयरवाणी, अन्नच जाव एतेहिं समं गम्मइ ताव णं चिठ्ठउ ताव दरिसणं, आलावादी णियमा भवंति, ता किमम्हेहिं तित्थयरवाणिं उल्लंघित्ताणं गत्तव्वं ?, एवं तमणुभाविऊणं तं सुमतिं हत्थे गहाय निव्वडिओ नाइलो साहुसत्थाओ ||३|| निविट्ठो य चक्खुविसोहिए फासुगे भूपएसे, तओ भणियं सुमइणा, जहा- 'गुरूणो मायावित्तस्स जेठूभाया तहेव भइणीणं । जत्थुत्तरं न दिज्जइ हा देव ! भणामि किं तत्थ ?॥४॥ आएसेऽवि इमाणं पमाणपुव्वं तहत्ति ना (का) यव्वं । मंगुलममंगुलं वा तत्थ विचारोन कायव्वो ॥५॥ णवरं एत्य य मे अज्ज दायव्वं अज्जमुत्तरमिमस्स । खरफरूसकक्कसाणिठ्ठदुट्ठनिट्ठरसरेहिं तु ॥६॥ अहवा कह उच्छलउ जीहा मे जेट्ठभाउणो पुरओ ?। जस्सुच्छंगे विणियंसणोऽह रमिओऽसुइविलित्तो॥७॥ अहवा कीस ण लज्जइ एस सयं चेव एव पभणंतो ?। जं तु कुसीले एते दिट्ठीएवी ण : O听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听25 Rec $$$55555555555555 श्री आगमगुणमजूषा - १३८९॥55555555555555555555555555GIOR
SR No.003277
Book TitleAgam 39 Chhed 06 Maha Nishith Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages87
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_mahanishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy