SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ फ्र (३९-२) दसासुयक्खंधं कप्पसूर्य (बारसासूत्रं) ts जाव सुमि पाइ, तंजहा - गयवसह ० गाहा । सव्वं तहेव, नवरं पढमं उसभं मुहेणं अनंतं पासइ सेसाओ गयं । नाभिकुलगरस्स, साहइ, सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ || २०७|| तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्टमाणं राइंदियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं जाव आरोग्गा आरोग्गं दारयं पाया || २०८|| तं चैव सव्वं, जाव देवा देवीओ य वसुहारवास वासिंसु, सेसं तहेव चारगसोहण-माणुम्माण- वड्डणउस्सुक्कमाइय- विइवडिय - जूयवज्जं सव्वं भाणिअव्वं ॥ २०९॥ उसमे णं अरहा कोसलिए कासवगुत्तेणं, तस्स णं पंच नामधिज्जा एवमाहिज्जंति, तंजहा उसमे इ वा, पढमराया इवा, पढमभिक्खायरे इ वा, पढमजिणे इवा, पढमतित्थयरे इ वा ॥२१०॥ उसमे णं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरुवे अल्लीणे भद्दए विणीएवी संपुव्वसयसहस्साइं कुमारवासमझे वसइ, वसित्ता तेवट्ठि पुव्वसयसहस्साई रज्जवासमज्झे वसई, तेवट्ठि च पुव्वसयसहस्साइं रज्जवासमज्झे वसमाणे लेहाइआओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरिं कलाओ चउसट्ठि महिला गुणे सिप्पसयं च कम्माणं, तिन्निऽवि पयाहिआए उवदिसइ, उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचाइ, अभिसिंचित्ता पुणरवि लोअंतिएहिं जीअकप्पिएहिं देवेहिं ताहिं इट्ठाहि जाव वग्गूहिं, सेसं तं चेव सव्वं भाणिअव्वं, जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं दिवसस्स पच्छिमे भागे सुदंसणाए सीयाए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायहाणि मज्झंमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे जाव सयमेव चउमुद्विअं लोअं करेइ, करिता छट्टेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं च चउहि पुरिससहस्सेहिं सद्धिं एगं देवदुसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए || २११|| उसमे णं अरहा कोसलिए एगं वाससहस्सं निच्चं बोसट्टकाए चित्तदेहे जे केइ उवसग्गा जाव अप्पाणं भावेमाणस्स इक्कं वाससहस्सं विइक्कतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स इक्कारसीपक्खे णं पुव्वण्हकालसमयंसि पुरिमतालस्स नयरस्स बहिआ सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्ठमेणं भत्तेणं अपाणएणं आसादाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ॥ २१२ ॥ उसभस्स णं अरहओ कोसलिअस्स चउरासीई गणा, चउरासीई गणरा हुत्था || २१३ ॥ उसभस्स णं अरहओ कोसलिअस्स उसभसेणपामुक्खाणं चउरासीइओ समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ||२१४|| उसभस्स णं अरहओ कोसलिअस्स बंभीसुंदरीपामुक्खाणं अज्जियाणं तिण्णि सयसाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ||२१५|| उसभस्स णं अरहओ कोसलिअस्स सिज्जंसपामुक्खाण समणोवासगाणं तिण्णि सयसाहस्सीओ पंच सहस्सा उक्कोसिया समणोवासगसंपया हुत्था || २१६ ॥ उसमस्स अरहओ कोसलिअस्स सुभद्दापामुक्खाणं समणोवासियाणं पंच सयसाहस्सीओ चउपण्णं च सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ २१७॥ उसभस्स णं अरहओ कोसलिअस्स चत्तारि सहस्सा सत्त सया पण्णासा चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिया चउद्दसपुव्विसंपया हुत्था ॥२१८॥ उसभस्स णं अरहओ कोसलिअस्स नव सहस्सा ओहिनाणीणं ० उक्कोसिया समणसंपया हुत्था ||२१९|| उसभस्स णं अरहओ कोसलिअस्स वीस सहस्सा केवलनाणीणं ० उक्कोसियाकेवलनाणि संपया हुत्था ॥ २२०॥ उसभस्स णं अरहओ कोसलिअस्स वीस सहस्सा छच्च सया वेउब्वियाणं ० उक्कोसिया समणसंपया हुत्था ||२२१|| उसभस्स णं अरहओ कोसलिअस्स बारस सहस्सा छच्च सया पण्णासा विउलमईणं अड्डाइज्जेसु दीवसमुद्देसु सन्नीणं पंचिदियाणं पज्जत्तगाणं [१९] गए भावे जाणणाणं पासमाणाणं उक्कोसिया विउलमइसंपया हुत्था ॥२२२॥ उसमस्स णं अरहओ कोसलिअस्स बारस सहस्सा छच्च सया पण्णासा वाईणं ० संपया हुत्था ॥२२३॥ उसभस्स णं अरहओ कोसलिअस्स वीसं अंतेवासिसहस्सा सिद्धा, चत्तालीसं अज्जियासाहस्सीओ सिद्धाओं ||२२४|| उसभस्स णं अरहओ कोसलिअस्स बावीस सहस्सा नव सया अणुत्तरोववाइयाणं गइकल्लाणाणं जाव भद्दाणं उक्कोसिया ० संपया हुत्था ||२२५ ॥ उसभस्स णं अरहओ श्री आगमगुणमंजूषा १५६१
SR No.003275
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 02 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages43
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy