SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ROR5555555555555 (३९.२) दसासुयक्खंधं कप्पसूर्य (भारसासूत्र) [१३] 卡乐斯斯斯5%%%%%%% %C3 HCFC历明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听统明明明明明明明明明明明明明明5C अंजलिमालासहस्साई पडिच्छमाणे २,भवणपंतिसहस्साइंसमइच्छमाणे २, तंती-तला-ताल-तुडिय-गीय-वाइअ-रवेणं महुरेणय मणहरेणं जयजयसद्दघोसमीसिएणं मंजमंजणा घोसेणय पडिबुज्झमाणे २, सविड्डीए सव्वजुईए सव्वबलेणं सव्ववाहणेणं सव्वसमुदएणं सव्वायरेण सव्वविमूईए सव्वविभूसाए सव्वसंममेणं सध्वसंगमेणं सव्वपगईहिं सव्वनाडएहिं सव्वतालायरेहिं सव्वोरोहेणं सव्वपुप्फगंधमल्लालंकारविभूसाए सव्वतुडिय-सद्द-सन्निनाएणं महया इड्डीए, महया जुईए, महया बलेणं, महया वाहणेणं, महया समुदएणं, महया वरतुडिय-जमग-समगप्पवाइएणं, संख-पणव-पडह-भेरिझल्लरि-खरमुहिहुडुक्क-दुंदुहि-निग्घोसनाइयरवेणं, कुंङपुरं नगएँ मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव नायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ ।।११५।। उवागच्छित्ता असोगवरपायवस्स अहे सीय ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुअइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोअं करेइ, करित्ता छटेणं भत्तेणी अपाप्यारणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए ॥११६॥ समणे भगवं महावीरे संवच्छर साहियं मासं जाव चीवरधारी होत्था, तेण परं अचेलए पाणिपडिग्गहिए । समणे भगवं महावीरे साइरेगाई दुवालस वासाइं निच्चं वोसट्ठकाए चियत्तदेहे जे केइ उबसम्मा उप्पज्जति, तंजहा-दिव्वा वा, माणुसा वा, तिरिक्खजोणिआ वा, अणुलोमा वा पडिलोमावा, ते उप्पन्ने सम्म सहइ खमइ तितिक्खइ अहियासेइ ।।११७ तएणं समणे भगवं महावीरे अणगारे जाए, ईरियासमिए, भासासमिए, एसणासमिए, आयाणभंड-मत्त-निक्खेवणासम्मिए, उच्चारपास-वण-खेल-जल्लसंघाणपारिद्वावणियासमिए, मणसमिए, वयसमिए, कायसमिए, मणगुत्ते, वयगुत्ते, कायगुत्ते, गुत्ते गुत्तिदिए गुत्तबंभयारी अकोहे अमाणे अमाए अलोहे संते पसंते उवसंते परिनिव्वडे अणासवे अममे अकिंचणे छिन्नगंथे निरुवलेवे, कंसपाई इव मुक्कतोए १, संखे इव निरंजणे २, जीव इव अप्पडिहयगई ३, गमणमिव निरालंबणे ४, वाऊइव अप्पडिबद्धे ५, सारयसलिलं व सुद्धहियए ६, पुवखरपत्तं व निरुवलेवे ७, कुम्मे इव गुत्तिदिए ८, खणिविसाणं व एगजाए ९, बिहग इव विप्पमुक्के १०, भारंडपक्खी इव अप्पमत्ते ११, कुंजरे इव सोंडीरे १२, वसहो इव जायथामे १३, सीहो इव दुद्धरिसे १४, मंदरे इव निक्कंपे १५, सागरो इव गंभीरे १६, चंदो इव सोमलेसे १७. सुरो इव दित्तत्तए १८, जच्चकणगं वजायरुवे १९, वसुंधरा इव सव्वफास-विसहे २०, सुहुयहुया सणो इव तेयसा जलते २१, ॥ इमेसिंपयाणं दुन्नि संगहणियाहाओ-"कसे संखे जीवे, गगणे वाऊ य सरयसलिले अ। पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारंडे॥१॥ कुंजर वसहे सीहे, नगराया चेव सागरमखोहे। चंदे सरे कणगे, वसुंधरा चेव हयवहे ॥२॥" नत्थिणं तस्स भगवंतस्स कत्थइ पडिबंधे, से अपडिबंधे चउब्विहे पन्नत्ते, तंजहा-दव्वओ खित्तओ कालओ भावओ. दव्वओणं सचित्ताचित्तमीसेसुदव्वेसु, खित्तओणं गामे वा नगरे वा, अरपणे वा, खित्त वा, खले वा, घरे बा, अंगणे वा. नहे वा; कालओणं समए वा, आवलिआए वा. आणपाणुए वा, थोवे वा, खणे वा, लवे वा, मुहुत्ते वा अहोरत्ते वा, पक्खे वा, मासे वा, उउए वा, अयणे वा, संवच्छरे वा, अन्नयरे वा, दीहकालसंजोए, भावओ णं कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, पेसुन्ने वा, परपरिवाए वा, अरइरई (ए) वा, मायामोसे वा. मिच्छादसणसल्ले वा, (ग्रं. ६००) तस्स णं भगवंतस्स नो एवं भवइ ॥११८।। से णं भगवं वासावासवज्जं अट्ठ गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए वासीचंदण-समाणकप्पे समतिणमणिलेटठुकंचणे समदुक्खसुहे इहलोगपरलोग-अप्पडिबद्धे जीविय-मरणे अ निरवकंखे संसारपारगामी कम्मसत्तुनिग्घायणद्वाए अब्भुद्विए एवं चणं-विहरइ॥११९॥ तस्सणं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं वीरिएणं, अणुत्तरेणं अज्जवेणं, अणुत्तरेणं मद्दवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तटीए. अणत्तरेणं सच्च-संजम-तव सुचरिअ-सोवचिअ-फल-निव्वाणमग्गेणं अप्पाणं भावमाणस्स दुवालस संवच्छराई विइक्वंताई, तेरसमस्स संवच्छरस्स अंतरा वद्माणस्सजे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविद्राए HONO货明明明明明明明明听听听听听听听听听听听乐乐垢军军乐乐明明明明明明明明明明明明明听听听听听CC 95955555 श्री आगमगुणमंजूषा - १९५५5555555 555OOK
SR No.003275
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 02 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages43
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy