SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (३९-२) दसासुयक्खंधं कप्पसूर्य (बारसासूत्र) • करयलपरिग्गहिअं जाव कट्टु सिद्धत्यं खत्तिअं जएणं विजयेणं वद्धाविति ||६७|| तए णं ते सुविण लक्खणपाढगा सिद्धत्थेणं रण्णा वंदिय-पूइअ - सक्कारिअसम्माणिआ समाणा पत्तेअं २ पुव्वन्नत्थेसु भद्दासणेसु निसीयंति ||६८|| तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणिअंतिरियं ठावेइ, ठावित्ता पुप्फ-फलपडिपुण्ण हत्थे परेणं विणएणं ते सुविण लक्खणपाढए एवं वयासी || ६९ ॥ एवं खलु देवाणुप्पिया ! अज्ज तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी २ इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा || ७०|| तंजहा गयवसह ० गाहा, तं एएसि चउदसण्हं महासुमिणाणं देवाणुप्पिया ! उला के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? || ७१ ॥ तए णं ते सुमिणलक्खण-पाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमहं सोच्चा निसम्म हट्ठतुट्ठ जव हहिया ते सुमिणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्त्रेणं सद्धिं संचालेति, संचालित्ता तेसिं सुमिमाणं लट्ठा गहि अट्ठा पुच्छिअट्ठा विणिच्छियठ्ठा अभिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा २ सिद्धत्थं खत्तियं एवं वयासी ॥ ७२ ॥ एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बायालीसं सुमिणा तीसं महासुमिणा बावत्तरि सव्वसुमिणा दिट्ठा, तत्थ णं देवाणुप्पिया ! अरहंतमायरो वा चक्कवट्टि मायरो वा अरहंतंसि (ग्रं ० ४००) वा चक्कहरंसि वा गब्भं वक्कममाणंसि एएसि तीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ताणं पडिबुज्झति ॥ ७३ ॥ तंजहा गयवसह ० गाहा ॥७४॥ वासुदेवमायरो वा वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ताणं पडिबुज्झति ॥७५॥ बलदेव-मायरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुज्झति ॥ ७६ ॥ मंडलिय- मायरो वा मंडलियंसि गब्र्भ वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं एवं महासुमिणं पासित्ताणं पडिबुज्झति ॥७७॥ इमे य णं देवाणुप्पिया ! तिसलाए खत्तियाणीए चोद्दस महासुमिणा दिट्ठा, तं उरालाणं देवाणुप्पिआ ! तिसलाए खत्तिआणीए सुमिणादिट्ठा जाव मंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिया !, भोगलाभो ०, पुत्तलाभो ०, सुक्खलाभो देवाणुप्पिया !, रज्जलाभो देवाणु ०, एवं खलु देवाणुप्पिया ! तिसला खत्तियाणी नव मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइदिआणं वइक्कंताणं तुम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलवडिंसगं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलाहारं कुलनंदिकरं कुलजसकरं कुलपायवं कुलतन्तु-संताण-विवद्धणकरं सुकुमाल - पाणिपायं अहीण, पडिपुण्ण-पंचिदियसरीरं लक्खण-वंजण-गुणोववेअं माम्माण- पमाणपडिपुण्ण सुजाय सव्वंग सुंदरंगं ससि सोमाकारं कंतं पियदंसणं सुरुवं दारयं पयाहिसि ॥७८॥ सेऽविय णं दारए उम्मुक्क-बालभावे विन्नायपरिणयमित्ते जुव्वणगमणुपत्ते सूरे वीरे विक्कंते विच्छिन्न- विपुल बलवाहणे चाउरंत चक्कवट्टी रज्जवई राया भविस्सइ, जिणे वा तिलोगनायगे धम्मवर चाउरंतचक्कवट्टी ॥७९॥ तं उराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्ग-तुट्ठि- दीहाऊ - कल्लाणमंगल्ल- कारगा णं देवाणुप्पिया ! तिसलाएखत्तियाणीए सुमिणा दिट्ठा ॥ ८०॥ तए णं सिद्धत्थे राया तेसि सुमिण-लक्खण- पाढगाणं अंतिए एयमहं सोच्चा निसम्म हट्ठे तुट्ठे चित्त-माणंदिते पीयमणे परमसोमणस्सिए हरिसवस- विसप्पमाण-हिअए करयल जाव तेसुमिण लक्खण - पाढगे एवं वयासी ॥ ८१ ॥ एवमेयं देवाणुप्पिया !, तहमेयं देवाणुप्पिया !, अविहतमेयं देवाप्पिया ! इच्छयमेयं ०, पडिच्छियमेयं ० इच्छियपडिच्छियमेयं देवाणुप्पिया !, सच्चेणं एसमट्ठे से जहेयं तुब्भे वयहत्तिकट्टु ते सुमिणे सम्मं पडिच्छइ, पडिच्छित्ता ते सुविणलक्खण-पाढए विउलेणं असणेणं पुप्फ-वत्थ-गंधल्लाललंकारेणं सक्कारेइ सम्माणेइ, सक्कारित्ता सम्माणित्ता, विउलं जीवियारिहं पीइदाणं दलयइ, दलइत्ता पडिविसज्जेइ ||८२|| तएण से सिद्धत्थे खत्तिए सीहासणाओ अब्भुट्ठेइ, अब्भुट्ठित्ता जेणेव तिसला खत्तियाणी जवणिअंतरिया तेणेव उवागच्छइ, उवागच्छित्ता तिसलं खत्तियाणिं एवं वयासी ॥ ८३ ॥ एवं खलु देवाणुप्पिया ! सुमिणसत्यंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ता णं पडिबुज्झंति ||८४|| इमे अणं तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा, तं उराला णं तुमे जाव जिणे वा तेलुक्क-नायगे धम्मवर चाउरंत चक्कवट्टी ॥८५॥ तएणं 96666666666666 श्री आगमगुणमंजूषा - १५५१ [8] CSHO
SR No.003275
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 02 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages43
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy