SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ FOR955555555555555 (३९-२) दसासुयक्वंधं कप्पसूयं (बारसासूत्र) [७] 55555%%%%%%%%%ODE AOAC$$$纸听听听听听听听听听听听听玩玩乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听音 पल्हायणिज्जाहिं मिउ-महुर-मंजुलाहिं गिराहिं संलवमाणी २ पडिबोहेइ ॥४८|| तएणं सा तिसला खत्तिआणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणिकणग-रयण-भत्तिच्चित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तिअं ताहिं इट्ठाहि जाव संलवमाणी २ एवं वयासी ॥४९|| एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा, तंजहागयउसभ ० गाहा । तं एएसि सामी ! उरालाणं चउदसण्हं 5 महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥५०॥ तए णं से सिद्धत्थे राया तिसलाए खत्तिआणीए अंतिए एयमद्वं सुच्चा निसम्म हट्टतुट्ठचित्ते आणंदिए पीइमणे परमसोमणस्सिए हरिस-वसविसप्पमाण-हियए धाराहय-नीव-सुरभि-कुसुम-चंचुमालइय-रोमकूवे ते सुमिणे ओगिण्हेइ, ते सुमिणे ओगिण्हित्ता ईहं अणुपविसइ, ईहं अणुपविसित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता तिसलं खत्तिआणि ताहि इट्ठाहि जाव मंगल्लाहि मियमहुर-सस्सिरीयाहिं वग्गूहिं संलवमाणे २ एवं वयासी ॥५१|| उराला णं तुमे देवाणुप्पिए । सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, सस्सिरीया, आरुग्ग-तुट्ठि-दीहाउकल्लाण-(ग्रं. ३००) मंगल्लकारगाणं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तंजहा- अत्थलाभो देवाणुप्पिए ! भोगलाभो ० पुत्तलाभो ० सुक्खलाभो ० रज्जलाभो ० एवं खलु तमे देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुण्णाणं अद्धठ्ठमाणं राइंदियाणं विइक्वंताणं ॥ अम्हं कुलकेउं, अम्हं कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुलाधारां, कुलनंदिकर, कुलजसकर, कुलपायवं, कुलविवद्धणकर, सुकुमाल-पाणिपायं अहीण-संपुण्ण-पंचिदियसरीरं लक्खण-वंजण-गुणोववेयं माणुम्माण-प्पमाण-पडिपुण्ण-सुजाय-सव्वंग-सुंदरंगं, ससिसोमाकार, कंतं, पियदंसणं, सुरुवं दारयं पयाहिसि ॥५२॥ सेऽविअ णं दारए उन्मुक्कबालभावे विन्नाय-परिणयमित्ते जुव्वण-गमणुपत्ते सूरे वीरे विक्कंते विच्छिन्न-विउलबलवाहणे रज्जवई राया भविस्सइ ॥५३॥ तं उराला णं तुमे देवाणुप्पिए ! जाव दुच्चंपि तच्चपि अणुवूहइ ।। तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रण्णो अंतिए एयमढे सुच्चा निसम्म हट्ठतुट्ठा जाव हियया करयल-परिग्गहिअं (यं) दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी॥५४।। एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छिअमेअं सामी ! पडिच्छिअमेयं सामी ! इच्छिअ-पडिच्छिअ-मेयं-सामी ! सच्चे णं एसमढेसे जहेयं तुब्भे वयहत्तिकट्ट ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नामामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ, अब्भुढेत्ता अतुरियमचवलमसंभंताए अविलंबिआए रायहंस-सरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥५५॥ मा मेते उत्तमा पहाणा मंगला सुमिणा दिट्ठा अन्नेहिं पावसुमेणिहिं पडिहम्मिस्संति तिकट्ट देवय-गुरुजण-संबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं लट्ठाहिं कहाहिं सुमिणजागरिअं जागरमाणी पडिजागरमाणी विहरइ॥५६|| तए णं सिद्धत्थे खत्तिए पच्चूसकाल-समयंसि कोडुबिअपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी ।।५७।१ ॥ - खिप्पामेव भो देवाणुप्पिआ ! अज्ज सविसेसं बाहिरिअं उवट्ठाणसालं गंधोदयसित्तं सुइअसंमज्जिओवलित्तं सुगंधवर-पंचवण्णपुप्फोवयार-कलिअं कालागुरुपवर-कुंदुरुक्क-तुरुक्क डझंत-धूवमघमघंत-गंधुद्धयाभिरामं सुगंधवर-गंधियं गंधवट्टि-भूअं करेह कारवेह, करित्ता कारवित्ता य सीहासणं रयावेह, रयावित्ता ममेय-माणत्तियं खिप्पामेव पंच्चप्पिणह ॥५८॥ तए णं ते कोडुबिअ-पुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया करयल जाव कट्ट एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छंति, तेणेव उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसित्तं जाव सीहासणं रयाविति, रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छति, उवागच्छित्ता, करयल-परिग्गहियं दसनहं सिरसावत्तं, मत्थए अंजलिं कट्ट सिद्धत्थस्स खत्तिअस्स तमाणत्तिअं पच्चप्पिणंति ॥५९|| तए णं सिद्धत्थे खत्तिए कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमल-कोमलुम्मीलियंमि अहापंडुरे पभाए, रत्तासोग-प्पगास-किंसुअ-सुअमुह-गुंजद्धराग-बंधुजीवग-पारावय चलण-नयण-परहुअ-सुरत्तलो-अणजासुअण-कुसुमरासि-हिंगुलनिअरातिरे-अरेहंत-सरिसे कमलायर-संडबोहए उठ्ठिअंमि सूरे सहस्सरस्सिमि दिणयरे तेअसा mero)55555555555555555555555 श्री आगमगुणमंजूषा-११४९ 5 555555555555555555555OOK $听听听听听听听玩乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听网
SR No.003275
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 02 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages43
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy