SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ FIO95555555555555 (३९/२) दसासूयक्खंधं छेयसुत्तं (६) दसा- ६ ५] 555555555555yPSION G OGC%听听听听听听听听听听乐乐乐乐乐玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐玩乐乐听听听听听听听听听听听听听5O दंडेह इमं मुंडेह इमह तज्जेह इमं तालेह इमं दुब्बंधणं करेह इमं नियलबंदणं इमं हडिबंधणं इमं चारगबंधणं इमं नियलजुयलसंकुडियमोडितयं इमं हत्थच्छिन्नयं इमं पादाच्छिन्नयं इमं कण्णच्छिन्नयं इमं नक्कच्छिन्नं इमं ओठच्छिण्णं इमं सीसच्छिन्नं इमं मुखच्छिण्णयं इमं वइयच्छीइयं इमं हियउप्पाडियं एवं नयणदसणवयण० इमं जिब्भुप्पाडियं करेह इमं ओलंबिययं इमं घंसिययं इमं घोलितयं इमं सूलाइयं इमं सूलाभिण्णं इमं खारवत्तियं इमं दब्भवत्तियं इमं सीहपुच्छियं इमं वसभपुच्छिंयं इम कड (दव) ग्गिदड्वयं इमं काकणिमंसखातियं इमं भत्तपाणनिरूद्धयं करेह इमं जावज्जीवबंधणं करेह इमं अन्नतरेणं असुभेणं कुमारेणं मारेह, जाऽविय से अभितरिया परिसा भवंति तं०-माताति वा पिताति वा भायाइ वा भइणीती वा भज्जजाति वा धूयाति वा सुण्हाति वा तेसिपिय णं अण्णयरंसि अहालहुसगहसि अवराहसि सयमेव गरूयं दंडं निव्वत्तेति तं०-सीतोदगवियडंसि कायं बोलित्ता भवति उसिणोदगवियडेण कायं ओसिचित्ता भवति अगणिकाएण कायं उबडहिया भवति जोत्तेण वा वेत्तेण वा नेत्तेण वा कसेण वा छिवाडीए वा लताए वा पासाई उद्दालेत्ता भवति दंडेण वा अठ्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा कायं आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणे भवति, तहप्पगारे पुरिसजाते विप्पवसमाणे सुमणा भवति, तहप्पगारे दंडपासी (रूई) दंडगुरूए दंडपुरक्खडे अहिए अस्सिंलोयंसि अहिए परंसि लोगंसि ते दुक्खति सोयति एवं जूरति तिप्पति पिट्टति परितप्पति, ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितप्पणवधबंधपरिकिलेसाओ अप्पडिविरया भवंति, एवमेव ते इत्थिकामेहिं मुच्छिया गढिया गिद्धा अज्झोववण्णा जाव वासाई चउपंचमाई छ।समाणि वा अप्पतरं वा भुज्जतरं वा कालं अँजित्ता भोगभोगाइं पसवित्ता वेरायतणाइं संचिणित्ता बहुयाइं पावाइं कम्माइं ओसण्णं संभारकडेण कम्मुणा से जहानामए अयगोलेति वा सेलगोलेति वा उदयसि पक्खिते समाणे उदगतलमइवइत्ता अहेधरणितलपतिठ्ठाणे भवति एवामेव तहप्पगारे पुरिसजा, वज्जबहुले धुण्ण० पंक० वेर० दंभ० नियडि० आसायण० (असाय०) अयस० अप्पत्तिय० ओसण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता अहेनरगतलपतिठाणे भवति, ते णं नरगा अंतो वट्या बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निव्वंधगारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहामेदवसामसरूहिरपुयपडलचिक्खल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काउयअगणिवन्नाभा कक्खडफासा दुरहियासा नरगा असुभा नरगा असुभा नरगेसु वेदणा नो चेव णं नरएसु नेरइया निद्दायंति वा पलयायंति वा सुतिं वा रतिं वा धिति वा मतिं वा उवलभंति, ते णं तत्थ उज्जलं विउलं पगाढं कक्कसं कडुयं रोई दुक्खं चंडं तिव्वं तिक्खं तिव्वं दुरहियासं नरएसु नेरइया नरयवेयणठ पच्चणुभवमाणा विहरंति, से जहानामए रूक्खे सिया पव्वतग्गे जाए मूलच्छिन्ने अग्गेगरूए जतो निन्नं जतो दुग्गं जतो विसमं ततो पवडति एवामेव तहप्पगारे पुरिसजाए गब्भाओ गब्भं जम्माओ जम्मं मरणाओ मरणं दुक्खाओ दुक्खं दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोधिते यावि भवति, से तं अकिरियावादी।१८। से किं तं किरियावादी ?,२ भवति तं०-आहियवादी आहियपण्णे आयिदिठ्ठी सम्मावाई नियावाई संतिपरलोयवादी अत्थि इहलोए अत्थि परलोए अत्थि पिया अत्थि माता अत्थि अरिहंता अत्थि चक्कवट्टी अत्थि बलदेवा अत्थि वासुदेवा अत्थि सुकडदुक्कडाणं कम्माणं फलवित्तिविसेसे सुचिन्ना कम्मा सुचिन्नफला भवंति दुच्चिण्णा कम्मा दुच्चिण्णफला भवंति सफले कल्लाणपावए पच्चायति जीवा अस्थि नेरझ्या अस्थि देवा अत्थि सिद्धी, से एवंवादी एवंपन्ने एवंदिठ्ठि एवं छंदरागभिनिविठू आवि भवति, से भवति महिच्छे जाव उत्तरगामिए नेरइए सुक्कपक्खिए आगमेसाणं सुलभाबोहिए यावि भवति, से तं किरियवादी ।१९। सव्वधम्मरूई यावि भवति, तस्स णं बहूई सीलव्वयगुणवयवेरमणपच्चक्खाणपोसहोववसाइं ना सम्म पठ्ठवितपुव्वाइं भवंति, एवं दंसणसावओ पढमा उवासगपडिमा ।२०। अहावरा दोच्चा उवासगपडिमा-सव्वधम्मरूई यावि भवति, तस्स णं बहूई सीलवयगुणवयवेरमणपच्चक्खाणपोसहोववासाइं सम्मं पठविताइं भवंति, से णं सामाइयदेसावगासियं नो सम्म अणुपालित्ता भवति, दोच्चा उवासगपडिमा ।२१। अहावरा तच्चा उवासगपडिमा सव्वधम्मरूई यावि भवति, तस्स णं बहूई सीलवयगुणवयवेरमणपच्चक्खाणपोसहोववासाई सम्म पठ्ठविताइं भवंति, से णं सामाइयदेसावगासियं सम्म अणुपालित्ता भवति, से णं $$$$$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FSC xerc5555555555555555555555श्री आगमगुणमंजूषा - १५३३ 5555555555555555555555FFFFFSION
SR No.003274
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 01 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy