SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ NORO (१८) जंबूदीवपन्नत्ति वक्खारो ४ [४०] फ्र पच्चत्थिमिल्लं लवणसमुद्दं पुट्ठे अट्ठ जोअणसहस्साईं चत्तारि अ एगवीसे जोअणसए एगं च एगूणवीसइभागं जोअणस्स विक्खम्भेणं, तस्स बाहा पुरत्थिमपच्चत्थिमेणं तेरस जोअणसहस्साइं तिण्णि अ एगसट्टे जोअणसए छच्च एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणें पाईणपडीणायया दुहा लवणसमुद्द पुट्ठा पुरथिमिल्लाए कोडीए पुरत्थिमिल्लं जाव लवणसमुद्दं पुट्ठा तेवत्तरिं जोअणसहस्साइं णव य एगुत्तरे जोअणसए सत्तरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स धणुं दाहिणेणं चउरासीई जोअणसहस्साइं सोलस जोअणाइं चत्तारि एगूणवीसइभाए जोअणस्स परिक्खेवेणं, हरिवासस्स णं भंते ! वासस्स केरिसए आगारभावपडोआरे पं० ?, गो० ! बहुसमरमणिज्जे भूमिभागे पं० जाव मणीहिं तणेहि य उवसोभिए एवं मणीणं तणाण य वण्णो गन्धो फासो सद्द भाणिअव्वो, हरिवासे णं तत्थ २ देसे २ तहिं २ बहवे खुड्डाखुडिडआओ एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्वोत्ति, कहिं णं भन्ते ! हरिवासे वासे विअडावई णामं वट्टवेअद्धपव्वए पं० १, गो० ! हरीए महाणईए पच्चत्थिमेणं हरिकंताए महाणईए पुरत्थिमेणं हरिवासस्स वासस्स बहुमज्झदेसभाए एत्थ णं विअडावइ णामं वट्टवेअद्धपव्वए पं०, एवं जो चेव सद्दावइस्स विक्खंभुच्चत्तुव्वेहपरिक्खेवसंठाणवण्णावासो य सो चेव विअडावइस्सवि भाणिअव्वो णवरं अरुणो देवो पउमाई जाव विअडावइवण्णाभाइं० अरूणे य इत्थ देवे महद्धिए दाहिणेणं रायहाणी णेअव्वा, से केणट्टेणं भन्ते ! एवं वुच्चइ - हरिवासे २ १, गो० ! हरिवासे णं वासे मणुआ अरूणा अरुणोभासा सेआ संखदलसण्णिकासा हरिवासे य इत्थ देवे महिद्धीए जाव पलिओवमट्ठिइए परिवसइ, से तेणट्टेणं गो० ! एवं वुच्चइ० । ८३ । कहिं णं भन्ते ! जम्बुद्दीवे सिहे णामं वासहरपव्वए पं० १, गो० ! महाविदेहस्स वासस्स दक्खिणेणं हरिवासस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरच्छिमेणं एत्थ णं जम्बुद्दीवे दीवे णिसहे णामं वासहरपव्वए पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुद्दं पुट्ठे पुरत्थिमिल्लाए जाव पुट्ठे पच्चत्थिमिल्लाए जाव पुट्ठे चत्तारि जोयणसयाइं उद्धंउच्चत्तेणं चत्तारि गाउअसयाइं उव्वेहेणं सोलस जोअणसहस्साइं अट्ठ य बायाले जोअणसए दोण्णि य एगूणवीसइभाए जोअणस्स विक्खम्भेणं, तस्स बाहा पुरत्थिमपच्चत्थिमेणं वीसं जोअणसहस्साइं एगं च पण्णवं जोअणसयं दुण्णि य एगूणवीसइभाए जो अणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं जाव चउणवइं जोअणसहस्साइं एगं च छप्पण्णं जोअणसयं दुण्णि य एगूणवीसइभाए जोअणस्स आयामेणं, तस्सं धणुं दाहिणेणं एगं जोअणसयसहस्सं चउवीसं च जोअणसहस्साइं तिण्णि य छायाले जोअणसए णव य एगूणवीसइभाए जोअणस्स परिक्खेवेणं रूअगसंठाणसंठिए सव्वतवणिज्जमए अच्छे०, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि य वणसंडेहिं जाव संपरिक्खित्ते, णिसहस्स णं वासहरपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पं० जाव आसयंति सयंति०, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे तिगिछिद्दहे णामं दहे पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे चत्तारि जोअणसहस्साइं आयामेणं दो जोअणसहस्साइं विक्खम्भेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे० रययामयकूले, तस्स णं तिर्गिछिद्दहस्स चउद्दिसिं चत्तारिं तिसोवाणपडिरूवगा पं० एवं जाव आयामविक्खम्भविहूणा जा चेव महापउमद्दहस्स वत्तव्वया सा चेव तिर्गिछिद्दहस्सवि वत्तव्वया, पउमद्दहप्पमाणं अट्ठो जाव तिगिछिवण्णाई, धिई य इत्थ देवी पलिओवमट्टिइआ परिवसइ, से तेणट्टेणं गो० ! एवं वुच्चइ-तिगिछिद्दहे २ |८४ | तस्स णं तिगिछिद्दहस्स दक्खिणिल्लेणं तोरणेणं हरी महाणई पवूढा समाणी सत्त जोयणसहस्साइं चत्तारि य एक्कवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स दाहिणाभिमुहा पव्वएण गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडइ, एवं जा चेव हरिकन्ताए वत्तव्वया सा चेव हरिएवि णेअव्वा, जिब्भिआए कुंडस्स दीवस्स भवणस्स तं चेव पमाणं, अट्ठोऽवि भाणिअव्वो जाव अहे जगई दालइत्ता छप्पण्णाए सलिलासहस्सेहिं समग्गा पुरत्थिमं लवणसमुद्दं समप्पेइ तं चेव पवहे य मुहमूले य पमाणं उव्वेहो य जो हरिकन्ताए जाव वणसंडसंपरिक्खित्ता, तस्स णं तिगिछिद्दहस्स उत्तरिल्लेणं तोरणेणं सीओओ महाणई पवूढा समाणी सत्त जोयणसहस्साइ चत्तारि य एगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडइ, सीओआ णं महाणई जओ पवडइ एत्थ णं महं एगा जिब्मिआ पं० चत्तारि जोयणाई आयामेणं पण्णासं जोअणाइं विक्खम्भेणं जोअणं बाहल्लेणं 55555 श्री आगमगणमंजूषा १२२२ O2) ====த்தச X
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy