SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (१८) जंबूदीपति क्वारी २ (११) अणगारियं पव्वइए |३१| उसमे णं अरहा कोसलिए संवच्छरं साहिअं चीवरधारी होत्या, तेण परं अचेलए, जप्पभिदं च णं उसमे अरहा कोसलिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्पभिदं च णं उसमे अरहा कोसलिए णिच्चं वोसट्टकाए चिअत्तदेहे जे केई उवसग्गा उप्पज्जंति तं०- दिव्वा वा जाव पडिलोमा वा अणुलोमा वा, तत्थ पडिलोमा वेत्तेण वा जाव कासेण वा काए आउट्टेज्जा अणुलोमा वंदेज्न वा जाव पज्जुवासेज्ज वा, ते सव्वे सम्मं सहइ जाव अहिआसेइ, तए णं से भगवं समणे जाए ईरिआसमिए जाव पारिट्ठावणिआसमिए मणसमिए वयसमिए कायसमिए मणगुत्ते जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसंते परिणिव्वुडे छिण्णसोए निरूवलेवे संखमिव निरंजणे जच्चकणगंव जायरूवे आदरिसपडिभागेइव पागडभावे कुम्मइव गुत्तिदिए पुक्खरपत्तमिव निरूवलेवे गगणमिव निरालंबणे अणिलेइव णिरालए चंदोइव सोमदंसणे सूरोइव तेअंसी विहगइव अपडिबद्धगामी सागरोइव गंभीरे मंदरोइव अकंपे पुढवीविव सव्वफासविसहे जीवोविव अप्पडियगइत्ति, णत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे, से पडिबंधे चउव्विहे भवति, तं० दव्वओ खित्तओ कालओ भावओ, दव्वओ इह खलु माया मे पिया भाया भगिणी मे जाव संगंथसंधुआ मे हिरण्णं मे सुवण्णं मे जाव उवगरणं मे, अहवा समासओ सच्चित्ते वा अचित्ते वा मीसए वा दव्वजाए, सेवं तस्स णं भवइ, खित्तओ गामे वा णगरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा, एवं तस्स ण भवइ, कालओ थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालपडिबंधे, एवं तस्स ण भवइ, भावओ कोहे वा जाव लोहे वा भए वा हासे वा०, एवं तस्स ण भवइ, से णं भगवं वासावासवज्जं हेमंतगिम्हासु गामे एगराइए नगरे पंचराइए ववगयहाससोगअरइभयपरित्तासे णिम्ममे णिरहंकारे लहुभूए अगंथे वासीतच्छणे अदुट्ठे चंदणाणुलेवणे अरत्ते लेटुंमि कंचणंमि य समे इह परलोए य अपडिबद्धे जीवियमरणे निरयकंखे संसारपारगामी कम्मसंगाणिग्धायणट्ठाए अब्भुट्ठिए बिहरइ, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से विइक्कंते समाणे पुरिमतालस्स नगरस्स बहिया सगडमुहंसि उज्जाणंसि णिग्गोहवरपायक्स्स अहे झाणंतरिआए माणस्स फग्गुणबहुलस्स इक्कारसीए पुव्वण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अणुत्तरेण नाणेणं जाव चरित्तेण अणुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्ठीए अज्जवेणं मद्दवेणं लाघवेणं सुचरिअसोवचिअफलनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अणंते अणुत्तरे णिव्वाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे जिणे जाए केवली सव्वण्णू सव्वदरिसी सणेरइअतिरि लोगस्स पज्जवे जाणइ पासइ, तं० आगई गई ठिई उववायं भुत्तं कडं पडिसेविअं आवीकम्मं रहोकम्मं तंतंकालं मणवइकाइये जोगे एवमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अण्णेसिं च जीवाणं हियसुहणिस्सेयसकरे सव्वदुक्खविमोक्खणे परमसुहसमाणणे भविस्सइ, तते णं से भगवं समणाणं निग्गंथाण य णिग्गंधीण य पंच महव्वयाई सभावणगाई छच्च जीवणिकाए धम्मं देसमाणे विहरति, तं०- पुढवीकाइए भावणागमेणं पंच महव्वयाई सभावणगाई भाणिअव्वाइंति, उसभस्स णं अरहओ कोसलिअस्स चउरासीई गणा गणहरा होत्था, उसभस्स णं अरहओ कोसलिअस्सउसभसेणपामोक्खाओ चुलसीई समणसाहस्सीओ उक्कोसिया समणसंपया होत्था, उसभस्स णं० बंभीसुंदरीपामोक्खाओ तिण्णि अज्जिआसयसाहस्सीओ उक्कोसिया अज्जिआसंपया होत्था, उसभस्स णं० सेज्जंसपामोक्खाओ तिण्णि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ उक्कोसिआ समणोवासगसंपया होत्था, उसभस्स णं० सुभद्दापामोक्खाओ पंच समणोवासिआसयसाहस्सीओ चउपण्णं च सहस्सा उक्कोसिया समणोवासिआसंपया होत्था, उसभस्स णं० अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणोविव अवितहं वागरमाणाणं चत्तारि चउद्दसपुव्वीसहस्सा अद्धट्ठमा य सया उक्को० चउदसपुव्वीसंपया होत्था, उसभस्स णं० णव ओहिणाणिसहस्सा उक्कोसिआ०, उसभस्स नं० वीसं जिणसहस्सा० वीसं वेउव्विअसहस्सा छच्च सया उक्कोसिआ० बारस विउलमईसहस्सा छच्च सया पण्णासा० बारस वाईसहस्सा छच्च सया पण्णासा० उसभस्स ० गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभद्दाणं बावीसं अणुत्तरोववाइआणं सहस्सा णव य सया, उसभस्स नं० वीसं समणसहस्सा सिद्धा चत्तालीसं अज्जिआसहस्सा सिद्धा सट्ठी अंतेवासीसहस्सा सिद्धा, अरहओ णं श्री आगमगुणमजूषा - ११९३ ॐ
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy