________________
महणकहा।
कुमरोवि रज्जधम्मं सुसाहुधम्मं च पालिउ सुचिरं । पत्तो ठाणसासयमणंगसेणावि तह चेव ॥६८॥
॥ इति तृतीयाणुव्रते द्वितीयातिचारविपाके महनकथा समाप्ता॥
भ्रमिष्यति भवे सुचिरं तस्मात् तृतीयतेऽतिचारम् । तस्करप्रयोगरूपं वर्जयत यदि कासत शिवसौख्यम्॥६७॥ कुमारोऽपि राज्यधर्म सुसाधुधर्मं च पालयित्वा सुचिरम् । प्राप्तः स्थानं शाश्वतमनङ्गसेनापि तथैव ॥६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org