________________
***
सुपासनाह चरिअम्मि
तो पण मा पुच्छ वच्छे ! तुच्छाउ जेण इत्थीओ। अइरहसंपि कहिये पयडीकुव्वंति सहसेव ॥ तो ती सवपुव्वं सव्वंपि हु पुच्छिऊण विन्नाए । निश्घराज सुरंगा खणाविया जांव भूमिहरं ॥ १८४ ॥ गंग सुरंगाए दिट्ठो सो सचिवसंतिओ पुत्तो | तेणवि सा तो पुट्ठा का सि तुमं आगया किमिह । ॥ सा भइ सिट्टितणया हमागया तुज्झ दंसणनिमित्तं । कत्थ वससित्ति भगिए तेणं, सा कहइ तस्स पुरो ॥ इत्थेव नरमज्झे घरेदेउलकूवाविरमणिज्जं । तुहारपच्चासने मह पिउणो वरघरमत्थि ||१८|| पुट्ठा पुणविणं घरपुरमाईणि किसरुवाणि । जे किल चंदाइच्चा नाममालाएं मे पढिया ।। १८८ ।। तेसिपि किं सरूवं भणियं तो तीइ कुंमर ! मइ सद्धि । आगच्छ जेण सव्वं पच्चकखं तुज्झ पयडेमि ।। १८९ ॥ तो ती मग्गलग्गो नीहरिओ सो पुरस्स मज्झमि । जंजं पिच्छइ तं तं पुच्छर तो तीए पास मि ॥ १९० ॥ पुणरवि तीए नीओ सहाणे पभणिया य सा एवं । निच्चपि दंसियव्वं एएण कमेण मह सव्वं ॥ १९९॥ तो पुत्रपओगेणं पइदियहं दंसए नयरमज्झे । गहताराई सव्वं तो भणियं राउले नेसु ॥ १९२॥ दूरट्टियाए तीए तंपि हु से दंसिये, इय कमेण । पायं सव्वोवि हु तस्स दंसिओ क्त्थुनिउरो ।।१९३।। भणियं नाहं एतो तुज्झ सयासम्पि आगमिस्सामि । जड़ कहवि हु तुज्झ पिया विश्राणई तो य मह पिउणो ॥ कुण अणत्थं किंपि हु, तुज्झवि किं हिंडिएण बहुएण । नैमित्तियस्स वयपि साहिउँ सा गया, तहवि ।। पइरणी भमंतस्स तस्स केणवि तिदंडिणा सद्धिं । जाओ अईव नेहो, अदेसीकारिणी विज्जा ।। १९६ ॥
ततः प्रभणति मा पृच्छ वत्ले ! तुच्छा येन स्त्रियः । अतिरहस्यमपि हि कथितं प्रकटीकुवन्ति सहसैव ॥ ततस्तया शपथपूर्वं सर्वमपि पृष्ट्वा विज्ञाते । निजगृहात् सुरुङ्गा खानिता यावद् भूमिगृहम् ॥ १८४॥ गत्वा सुरुङ्गया दृष्टः स सचिवसत्कः पुत्रः । तेनापि सा ततः पृष्टा काऽसि त्वमागता किमिह ? ॥ १८५ ॥ सा भणति श्रेष्ठितनयाऽहमागता तव दर्शननिमित्तम् । कुत्र वससीति भणिते तेन सा कथयति तस्य पुरः ॥ अत्रैव नगरमध्ये गृहदेवकुलकूप वापीरमणीयं । त्वद्गृहप्रत्यासन्ने मम पितुः प्रवरगृहमस्ति ॥ १८७॥ पृष्टा पुनरपि तेन गृहपुरादीनि किंस्वरूपाणि ? | यौ किल चन्द्रादित्यौ नाममालायां मया पष्ठितौ ॥ १८८ ॥ तयोरपि किं स्वरूपं, भणितं ततस्तया कुमार ! मया सार्धम् । आगच्छ येन सर्वे प्रत्यक्षं तव प्रकटयामि ॥ ततस्तया मार्गलग्नो निःसृतः स पुरस्य मध्ये । यद्यत् पश्यति तत्तत्पृच्छति ततस्तस्याः पार्श्वे ॥ १९०॥ पुनरपि तया नीतः स्वस्थाने प्रभणिता च सैवम् । नित्यमपि दर्शयितव्यमेतेन क्रमेण मम सर्वम् ॥१९१॥ ततः पूर्वप्रयोगेण प्रतिदिवसं दर्शयति नगरमध्ये | ग्रहतारादि सर्वं ततो भणितं राजकुले नय ॥ १९२॥ दूरस्थितया तया तदपि हि तस्य दर्शितम्, इति क्रमेण । प्रायः सर्वोऽपि खलु तस्य दर्शितो वस्तुनिकुरम्बः ॥ भणितं नाहमितस्तव सकाश आगमिष्यामि । यदि कथमपि हि तव पिता विजानीयात्ततश्च मम पितुः ॥ कुर्यादनर्थं कमपि खलु तवापि किं हिण्डितेन बहुना । नैमित्तिकस्य वचनमपि कथयित्वा सा गता तथापि || प्रतिरजनि भ्रमतस्तस्य केनापि त्रिदण्डिना सार्धम् । जातोऽतीव स्नेहः, अदृश्यकारिणी विद्या ॥ १९६ ॥
१ क. ख. 'रपुरदेउला । २ क ख भाय ! |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org