________________
मोरहकहा ।
४४३
नीओ कुमरियासं सो तेणवि दंसिओ रहो तीए । भणिओ तमेव भत्ता पडिवन्नं तेण तव्त्रयणं ||३०|| अथवा कवि निउणं पलोयमाणेण । दट्ठो तिकालदंसी सुदंसणो पवरनेमित्ती ॥ ३१ ॥ सत्तमम्मि तेणं सयमेव निरिक्खियं पवरलग्गं । पाणिग्गहस्स इत्तो सव्वेवि कहंति नरवणो ||३२|| तमय समए केणावि अवहडा सा तिलोत्तमा बाला । तत्तो निषेण पुट्ठो नेमित्ती केण मे वच्छा ||३३|| नीया कत्थ व तो सो भणेइ विज्जाहरेण विंझम्मि । तो भणिओ रहकारो सज्जह रहं तेण तह विहिए || भणिओ सूरोवि निवेण रहवरे आरुहेवि गच्छाहि । नेमित्तिएण सद्धि कुमार आणेह तं जिणिउं ॥ ३५ ॥ आणं पडिच्छिऊणं तिन्निवि ते रहवरम्मि चडिऊण । नेमित्तियनिदिट्ठे ठाणे पत्ता लहुं तत्थ ||३६|| कुमपुर दिट्ठो सो विज्जाहरजुवाणओ तेण । वहुचाडूणि करेंतो तो सूरो तं इमं भणइ ||३७|| पुरसो हवस सत्थं सरेसु सुमरेसु देवयं इद्वं । इय भणिउं सो विद्धो सरेहिं मयणस्सरेहिंव || ३८ || आणीया निवासे कुमरी, नेमित्तियाइणो तत्तो । तीसे परिणयणत्थं कलहंति परोप्परं सव्वे || ३९ ॥ नेमित्तिओ भणे मज्झ निमित्तेण जाणिया एसा । वइसो भणेइ एसा मए रहेणं समाणीया ॥ ४० ॥ सूरो भइ एसा तुम्हसमक्खं मए होऊण । तं विज्जाहरदुद्वं आणीया बालिया एत्थ ॥ ४१ ॥ तम्हा. मइ जीवंते जो परिणेही इमं निवकुमारिं । विज्जाहरंव हणिऊण तंपि एयं गहिस्सामि ||४२ || इय निसुणिऊण राया गुरुचितादुक्खसायर निमग्गो । हकारिऊण दुहियं रहम्मि मंते जह वेच्छे ! ॥
आरोप्य तस्मिन्नीतो गगनेन तेन प्रतिहारः । धरणीतिल के कीलिकाप्रयोगवशतस्ततस्तेन ॥ २९ ॥ नीतः कुमारीसकाशं स तेनापि दर्शितो रथस्तया । भणितस्त्वमेव भर्ता प्रतिपन्नं तेन तद्वचनम् ॥ ३० ॥ अथ स्थगिकावाहकेन कुत्रापि निपुणं प्रलोकमानेन । दृष्टस्त्रिकालदर्शी सुदर्शनः प्रवरनिमित्ती ॥ ३१ ॥ सप्तमदिने तेन स्वयमेव निरीक्षितं प्रवरलग्नम् | पाणिग्रहस्येतः सर्वेऽपि कथयन्ति नरपतये ॥३२॥ तस्मिंश्च समये केनाप्यपहृता सा तिलोत्तमा बाला । ततो नृपेण पृष्टो निमित्ती केन में वत्सा ॥३३॥ नीता कुत्र वा ततः स भणति विद्याधरेण विन्ध्ये । ततो भणितो रथकारः सज्जयत रथं तेन तथा विहिते || भणितः शूरोऽपि नृपेण रथवर आरुह्य गच्छ । नैमित्तिकेन सार्धं कुमारीमानयत तं जित्वा ||३५|| आज्ञां प्रतीष्य त्रयोऽपि ते रथवर आरुह्य । नैमित्तिकनिर्दिष्टे स्थाने प्राप्ता लघु तत्र ॥३६॥ कुमारीपुरतो दृष्टः स विद्याधरयुवा तस्मिन् । बहुचाटूनि कुर्वस्ततः शूरस्तमिदं भणति ||३७|| पुरुषो भव शस्त्रं सर स्मर देवतामिष्टाम् । इति भणित्वा स विद्धः शरैर्मदनशैरैरिव ॥ ३८ ॥ आनीता नृपपार्श्वे कुमारी, नैमित्तिकादयस्ततः । तस्याः परिणयनार्थं कलहायन्ते परस्परं सर्वे ॥३९॥ "नैमित्तिको भणति मम निमित्तेन ज्ञातैषा । वैश्यो भणत्येषा मया रथेन समानीता ॥४०॥ शूरो भणत्येषा युष्मत्समक्षं मया हत्वा । तं विद्याधरदुष्टमानीता बालिकाऽत्र ॥४१॥ तस्माद् मयि जीवति यः परिणेप्यतीनां नृपकुमारीम् । विद्याधरमिव हत्वा तमप्येतां ग्रहीष्यामि ॥४२॥
१ क ख तत्थ !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org