________________
भरहकहा ।
४२३
इय एवं वर्द्धते गयणे जंपेइ देवया कावि । भो भो भूवइ ! निसुणसु मह वयणं अवहिओ होउं ॥ ५७ ॥ यस तर वणिणो निरावराहस्स धम्मनिरयस्स । इट्टो अत्थो गहिउँ ताणत्यो तुज्झ इह होही ||५८ ॥ मा भणसु जं न कहिय, चूरिस्समहं सपरियणं सपुरं । जइ एयस्स तिणस्सवि सम्मुहमवि तं पलोएसि ।। तत्तो भीएण नराहिवेण रहसो खमाविडं भणिओ । विलससु दच्छं निययं, ता सहसा पयडियं दव्वं ॥६०॥ देवीए को काउं मुक्को तओ य सो कुंढो । रायावि गओ गेहे रहसोवि विसेसओ दाणं || ६१ ॥ दाइयाण दाइ भरहो उ कलंकिऊण वयमेयं । उववन्नो नागेसुं सत्तमजम्मम्मि सिज्झिहिही || ६२|| रहसो उण पज्जं समाहिमरणेण बंभलोयम्मि । उववन्नो कयपुन्नो तइयभवे सिज्झिही इत्य ॥ ६३॥ इय नाऊण भद्दा ! दढव्वएहिं सयावि होयव्त्रं । जम्मो मरणवसाणो विहवो य चलो जललवुन् || ६४॥ ॥ इति परिग्रहपरिमाणव्रते द्वितीयातिचारविपाके भरतकथानकं समाप्तम् ॥
इत्येवं वर्तमाने गगने जल्पति देवता कापि । भो भो भूपते ! शृणु मम वचनमवहितो भूत्वा ॥५७॥ एतस्य त्वया वणिजो निरपराधस्य धर्मनिरतस्य । इष्टोऽर्थो ग्रहीतुं तस्मादनर्थस्तवेह भविष्यति ॥५८॥ मा भण यन्न कथितम्, चूर्णयिष्याम्यहं सपरिजनं सपुरम् । यद्येतस्य तृणस्यापि संमुखमपि त्वं प्रलोकसे ॥५९॥ ततो भीतेन नराधिपेन रभसः क्षमयित्वा भणितः । विलासय द्रव्यं निजं, तदा सहसा प्रकटितं द्रव्यम् ॥ ६० ॥ देव्या वक्रमुखः कृत्वा मुक्तस्ततश्च स कुण्ठः । राजापि गतो गेहे रभसोऽपि विशेषतो दानम् ॥ ६१॥ दीनादिभ्यो दापयति भरतस्तु कलङ्कयित्वा व्रतमेतत् । उपपन्नो नागेषु सप्तमजन्मनि सेत्स्यति ॥ ६२॥ रभसः पुनः पर्यन्ते समाधिमरणेन ब्रह्मलोके । उपपन्नः कृतपुण्यस्तृतीयभवे सेत्स्यत्यत्र ॥ ६३ ॥ इति ज्ञात्वा भद्राः ! दृढत्रतैः सदापि भवितव्यम् | जन्म मरणावसानं विभवश्च चलो जललव इव ॥ ६४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org