________________
४१८
सुपासनाह-चरिअम्मिसो भणई किं नहें एकगिह चिय इमं खु नो दुइयं । सा भणइ बहुं नर्से तुहवयमालिन्नभावण ॥८४॥ अपरं च,जइ एवं निरविक्खो जंपसि कूडुत्तराई मह पुरओ । तो घरसहिओवि तुमं चत्तो वथमायरिस्समहं ॥८५॥ इय मणिउं तीए वयं गहिऊणं साहियं सयं कज्ज । नवधणसिट्ठीवि दुहावि संपयाए परिच्चत्तो ॥८६॥ तो सिढिलियधम्मो सो गहिओ घरवंतरेण केणावि । उम्मत्तो पुरमज्झे भमेइ डिंभेहिं परियरिओ ॥८॥ कोवि हु खिवेइ धूलिं पहणइ लिटेहिं कोवि हु हसेइ । एवं सोवि भमंतो मरि असुरेसु उववन्नो ॥८८॥ ता थेपि वयाण अइयारं परिहरेह भो भव्वा ! । जइ वंछह सिवसोक्खं दुहृदंदोलीए निव्विन्ना ॥८९॥
॥ इति पञ्चमाणुव्रतप्रथमातिचारविपाके नवघनदृष्टान्तः समाप्तः ।।
स भणति किं नष्टमेकगृह मेवेदं खलु नो द्वितीयम् । सा भणति बहु नष्टं त्वद्वतमालिन्यभावेन ॥८४॥ यद्येवं निरपेक्षो जल्पसि कूटोत्तराणि मम पुरतः । ततो गृहसहितोऽपि त्वं त्यक्तो व्रतमाचरिष्याम्यहम् ॥ इति भाणत्वा तया व्रतं गृहीत्वा साधितं स्वयं कार्यम् । नवघनश्रेष्ठ्यपि द्विधापि संपदा परित्यक्तः ॥८६॥ ततः शिथिलितधर्मः स गृहीतो गृहव्यन्तरेण केनापि । उन्मत्तः पुरमध्ये भ्रमति डिम्भैः परिकरितः ।।८७॥ कोऽपि खलु क्षिपति धूलिं प्रहन्ति लेष्टुभिः कोऽपि हि हसति । एवं सोऽपि भ्रमन्मृत्वाऽसुरेषूपपन्नः ।।८८॥ तस्मात्स्तोकमपि व्रतानामतिचारं परिहरत भो भव्याः !। यदि वाञ्छत शिवसौख्यं दुःखद्वन्द्वाल्या निर्विण्णाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org