________________
सुपासनाह-चरिअम्मिउग्याडावइ दाराई ताण कमसो, तओ य एकाए । खलिलित्तंगो चिट्ठइ मंती, सेसावि सेसासु ॥५६॥ तो अच्चन्भुयभूयं ताण सरूवं निरिक्खिउं राया । पुच्छइ सचिवाईए तेवि न पच्चुत्तरं दिति ॥५७॥ तो संपयाए भणियं देवाहमिमाण सयलवुत्तंतं । साहिस्सं किंतु परं अभए एयाण दिन्नम्मि ।।५८॥ तो भूवइणा अभए दिन्ने तेसिं च संपयाए तओ । ठक्कुरखुत्तंताओ कहियं सव्वं सवित्थरओ ॥५९॥ तो नरवइणा भणियं अमञ्च ! सचं इमीए जं भणियं ? । एवंति तो पभणिए तयभिमुहं जंपए राया॥ भोऽमच्च ! सुहुमवायरदूरेयरवत्थुजाणणे निउणं । नरवइणो परमत्थेण मंतिणो हुँति नयणाई ॥६१॥ न मुणंति विवेयविलोयणाई. नयणाई वत्थुपरमत्थं । नरवइणो मयणमहंधयारविहुरिजमाणाई ॥६२॥ ता एयं विवरीयं जायं तुह सचिव ! संपयं चेव । ता संपयाए भणिओ खमियव्वं देव ! मह एयं ॥६३॥ को दोसो एयाण मयणमहाचरडपीडिया पुरिसा । काउमकिचं लहुया हुंति तणाओवि ज भणियं ॥ अकयपहारेणमणगएण कुसुमाउहेणवि खणेण । जे धिप्पंति हयासा ते हंति लहू तणाओवि ॥६५॥ न रवी न हव्यवाहो न निसानाहो न मणिसमूहोवि । वम्महतममाहप्पं जयम्मि मुसुमूरिउं तरइ ॥६६।। जं नस्थि तं पलोयइ जं विज्जइ तं न पिच्छइ पयत्थं । अहह अहो ! अप्पुव्वं तिमिरं मिहिरुग्गमे मयणो ॥६७॥ एयस्स मयणतिमिरस्स नासणं किंपि विज्जए न परं । मोत्तूण मणविवेयं सुहवत्थुपयासणपवीण।।६८॥ किश्च । आसंसारं विसयाण सेवणा होइ सव्यजीवाण । परमजणसेवणिज न उणो मणयंपि सच्चरणं ॥६९॥ इति भणित्वा सा दर्शयत्यपवरकान्कथयति चैतेषाम् । मध्ये नवधनसंबन्धि तिष्ठति द्रव्यमिति ततो राजा ॥ उद्घाटयति द्वाराणि तेषां क्रमशः, ततश्चैकस्याम् । खलीलिप्ताङ्गस्तिष्ठति मन्त्री, शेषा अपि शेषेषु ॥५६॥ ततोऽत्यद्भुतभूतं तेषां स्वरूपं निरीक्ष्य राजा । पृच्छति सचिवादीस्तेऽपि न प्रत्युत्तरं ददति ॥१७॥ ततः संपदा भणितं देवाहमेषां सकलवृत्तान्तम् । कथयिष्यामि किन्तु परमभये एतेषां दत्ते ॥१८॥ ततो भूपतिनाऽभये दत्ते तेषां च संपदा ततः । ठक्कुरवृत्तान्तात्कथितं सर्व सविस्तरम् ॥१९॥ ततो नरपतिना भणितममात्य ! सत्यमनया अद्भणितम् ! । एवमिति ततः प्रभणिते तदभिमुखं जल्पति राजा॥ भो अमात्य ! सूक्ष्मबादरदूरेतरवस्तुज्ञाने निपुणम् । नरपतेः परमार्थेन मन्त्रिणो भवन्ति नयनानि ॥६१॥ न जानीतो विवेकविलोचने नयने वस्तुपरमार्थम् । नरपतेर्मदनमहान्धकारविधुरायमाने ॥६२॥ तस्मादेतद् विपरीतं जातं तव सचिव ! सांप्रतमेव । तदा संपदा भणितः क्षन्तव्यं देव ! ममैतत् ।।६३॥ को दोष एतेषां मदनमहाचरटपीडिताः पुरुषाः । कृत्वाऽकृत्यं लघवो भवन्ति तृणादपि यद् भणितम् ॥६४॥ अकृतप्रहारेणानङ्गेन कुसुमायुधेनापि क्षणेन । ये गृह्यन्ते हताशास्ते भवन्ति लघवस्तृणादपि ॥६५॥ न रविन हव्यवाहो न निशानाथो न मणिसमूहोऽपि । मन्मथतमोमाहात्म्यं जगति मङ्गतुं शक्नोति ॥६६॥ यो नास्ति तं प्रलोकते यो विद्यते तं न पश्यति पदार्थम् । अहह अहो ! अपूर्व तिमिरं मिहिरोद्गमे मदनः ॥ एतस्य मदनतिमिरस्य नाशनं किमपि विद्यते न परम् । मुक्त्वा मनोविवेकं शुभवस्तुप्रकाशनप्रवीणम् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org