________________
धणयकहा ।
fafe मह भोगेणं विसिधिसि मह पुरिससारमेयस्स । धिसिधिसि मे रज्जेणवि जो जित्तोइत्थियाएव तो सचिवेण भणियं मा मा मा देव ! खेयमुव्वहसु । अप्पयिप्पयाको देवो सन्वत्थ लद्धजसो ॥८४॥ तो या बाहार घरि मंति पर्यपए एवं । इत्थत्थे मह विग्यं कायव्वं नेय केणावि ॥ ८५ ॥
1
इय भणि तो कुमरो अहिसित्तो नियपयम्मि अरिसीहो । नामपि से विइन्न त्रयं पवन्नं तेओ, सो हैं ।। इय भो ! नियनिव्वेयस्त कारणं साहिय मए तुम्ह । अव भवे भवाणं सव्वंपि विरागउत्ति ॥ ८७ तो तुम्हाणवि जुत्तो धम्मम्मि समुज्जमो जिणक्खाए । जइ जइधम्ममसत्ता काउं तो कुणह गिहिधम्मं ।। सम्म सम्मत्ताई, तेवि हुतं गिरिह गया गेहे । पालेति समाहीए दोषि हु पूयति जिवित्र ॥८९॥ treat दिचित्तो घणओ उण विसयलालसो धणियं । भ्रमइ पमयाण मज्झे पमायमयभिभलो निचं ॥ कवि सरिसं हासं फासंपि करेइ कीइवि छलेण । आलिंगइ काओ उण अबलाओ बलावि घित्तण ॥ इय विलसंतो दिट्ठो धणदेवेणं कयाइ एगंते । वाहरिउ तो भणिओ भद्द ! इमं तुज्झ न हु जुत्त ॥९२॥ 'पंडिवनवयविसेस इयरोवि न एवमायरइ पावें । किंपुण कुंलुग्गओ तं जिणधम्मविऊ विसेसेण ॥९३॥ एसा अनंगकीला पीला तुरियव्त्रयस्त सड्ढाणं । इहपरलोयविरुद्धं ता चयसु इमं तुमं भाय ! ॥९४॥ तो तेण सो भणिओ भाउय ! मा भणसु किंपि मह समुहं । न चएमिणंगकीडं परिहरिडं रमणिलोलोहं ॥ जाणवि अहियं मोहंधी होइ इय विभावे । सो हु घणो धणदेवेणुविक्खिओ भमइ सच्छंद || ९६ ||
धिविग् मम भोगान् धिग् धिग् मां पुरुषसारमेयम् । धिग्धिम् मे राज्यमपि यो जितः स्त्रियाऽपि ॥ ८३ ॥ ततः सचिवेन भणितं मा मा मा देव ! खेदमुद्वह । अप्रतिहतप्रतापो देवः सर्वत्र लब्धयशाः ॥ ८४ ॥ ततो राजा बाहुना धृत्वा मन्त्रिणं प्रजल्पत्येवम् । अत्रार्थे मम विघ्नः कर्तव्यो नैव केनापि ॥ ८५ ॥ इति भणित्वा ततः कुमारोऽभिषिक्तो निजपदेऽरिसिंहः । नामापि तस्य वितीर्ण व्रतं प्रपन्नं ततः सोऽहम् ॥ ८६ ॥ इति भोः ' निजनिवेदस्य कारणं कथितं मया युवयोः । अथवा भवे भव्यानां सर्वमपि वैराग्यहेतुरिति ॥ ८७॥ ततो युवयोरपि युक्तो धर्मे समुद्यमो जिनाख्याते । यदि यतिधर्ममशक्तौ कर्तुं ततः कुरुतं गृहिधर्मम् ॥८८॥ सम्यक् सम्यक्त्वादि, तावपि हि तं गृहीत्वा गतौ गेहे । पालयतः समाधिना द्वावपि पूजयतो जिनबिम्बम् ॥ ८९ ॥ धनदेवो दृढचित्तो घनः पुनर्विषयलालसो गाढम् । भ्रमति प्रमदानां मध्ये प्रमादमदविह्वलो नित्यम् ॥९०॥ कापि सह हास्यं स्पर्शमपि करोति कस्या अपि च्छलेन । आलिङ्गति काः पुनरवला बलादपि गृहीत्वा ॥ ९१ ॥ इति विलसन् दृष्टो धनदेवेन कदाचिदेकान्ते । आहूय ततो मणितो भद्र ! इदं तव न खलु युक्तम् ॥९२॥ प्रतिपन्नत्रतविशेष इतरोऽपि नैत्रमाचरति पापम् । किं पुनः कुलोद्गतस्त्वं जिनधर्मविद विशेषेण ? ॥९३॥ • एषाऽनङ्गक्रीडा पीडा तुर्यत्रतस्य श्राद्धानाम् । इहपरलोकविरुद्धं तस्मात्त्यजेदं त्वं भ्रातः ! ॥ ९४ ॥ ततस्तेन स मणितो भ्रातः ! मा भण किमपि मम संमुखम् । न शक्नोम्यनङ्गक्रीडां परिहर्तुं रमणीलोलोऽहम् ॥ जात्यन्धेभ्योऽप्यविक मोहान्धो भवतीति विभाव्य । स खलु धनो धनदेवेनोपेक्षितो भ्रमति स्वच्छन्दम् ॥९६॥
१. ग. मए २ के कुलग
c
Jain Education International
३६५.
For Private & Personal Use Only
www.jainelibrary.org