________________
सुपासनाह चरिअम्मिअह विहियउचियपरियणवाहणसामग्गियाइं ताई तओ। ववसायत्थं देसंतरम्मि पत्ताई तो कुमरी ॥२९ निवदिन्नाई वहियावत्थाई वायए तओ तेसु । अक्खरपंतीओ वालियाओ सव्वाओ पिक्खती ॥३०॥ एगत्थ कणयसिद्धिप्पओगमवलोयए तओ सव्वं । तं सामग्गि काउं पउंजए जाव तो तत्थ ॥३१॥ तावच्छेयकसेहिं सुद्धं पासइ सुवन्नमुप्पन्नं । तो तेणं पओगेणं मेलिय कणयस्स लक्खाइ ॥३२॥ बहुवाहणपरियणपरिगया य गंतूण गउडदेसम्मि । तत्थ पवराई किणिउ भदकरीण दस सयाई ॥३३ पत्ता य भदिलपुरं नरवरदंसावियम्मि भूभागे । बीयंव भदिलपुरं ठविऊण ठिया य सा तत्थ ॥३४॥ तीए भत्तावि ठिओ कलासु कुसलो जणम्मि विक्खाओ । नामेण पुन्नपालो वियड्ढकेलीण कुलभवण उक्त च;'श्रीपरिचयाजडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि। तेणवि पाहुडपुव्वं विहिय निवदंसणं विभूईए । रायावि तस्स पासे मुणिऊणं पवरकरिहेडं ॥३६॥ भणइ महायणविहिएण देहि मुल्लेण मज्झ करिसहसं । सो भणइ देव ! नाहं काहं जम्मतरेवि इमं ।। किंपुण मह आवासे आगंतु भोयणं कुणउ देवो । हत्थिसहस्सपि हु लेउ मज्झ मोल्लेण नो कज्ज।।३८ तो आवज्जियहियओ नरेसरो तस्स तेण वयणेण । पत्तो तस्सावासे चलंतवरदारुपासाए ॥३९॥ खंभसयसंनिविटे तत्थ य चउवारयम्मि नरनाहो । भुंजइ सा परिवेसइ एका गुणसुंदरी किंतु ॥४०॥ परिवेसिऊण पढमं फलोहलिं पविसई गिहस्संतो । अन्नं काउं वेसं आगच्छइ दुइयदारेण ॥४१॥ आनायितो निशीथे गृहे ततश्च चन्दने तस्मिन् । विक्रीते क्रमेण कनकसहसूः समुत्पन्नः ॥२८॥ अथ विहितोचितपरिजनवाह नसामग्रीको तो ततः । व्यवसायार्थ देशान्तरे प्राप्तौ ततः कुमारी ॥२९॥ नृपदत्तानि वहिकावस्त्राणि वाचयति ततस्तेषु । अक्षरपतीलिताः सर्वाः प्रेक्षमाणा ॥३०॥ एकत्र कनकसिद्धिप्रयोगमवलोकते ततः सर्वाम् । तां सामग्री कृत्वा प्रयुङ्क्ते यावत्ततस्तत्र ॥३१॥ तापच्छेदकषैः शुद्धं पश्यति सुवर्णमुत्पन्नम् । ततस्तेन प्रयोगेण मेलयित्वा कनकस्य लक्षाणि ॥३२॥ पहुवाहनपरिजनपरिगता च गत्वा गौडदेशे । तत्र प्रवराणि क्रीत्वा भद्रकरिणां दश शतानि ॥३३॥ प्राप्ता च भदिलपुरं नरवरदर्शिते भूभागे । द्वितीयमिव भद्दिलपुरं स्थापयित्वा स्थिता च सा तत्र ॥३४॥ तस्या भापि स्थितः कलासु कुशलो जने विख्यातः । नाम्ना पुण्यपालो विदग्धकेलीनां कुलभवनम्॥३५/ तेनापि प्राभूतपूर्व विहितं नृपदर्शनं विभूत्या । राजापि तस्य पार्श्वे ज्ञात्वा प्रवरकरिघटाम् ॥३६॥ भणति महाजनविहितेन देहि मूल्येन मम करिसहसम् । स भणति देव ! नाहं करिष्ये जन्मान्तरेऽपीदम् । किन्तु ममावासे आगत्य भोजनं करोतु देवः । हस्तिसहसूमपि हि लातु मम मूल्येन नो कार्यम् ॥३८॥ तत आवर्जितहृदयो नरेश्वरस्तस्य तेन वचनेन । प्राप्तस्तस्यावासे चलद्वरदारुप्रासादे ॥३९॥ म्तम्भशतसंनिविष्टे तत्र च चतुद्वारे नरनाथः । भुड़े सा परिवेवेष्टि एका गुणसुन्दरी किन्तु ॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org