SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ( 179 ) यत्प्रतापस्य महाग्त्य वर्णयते किमतः परम् । अस्वप्राक्रिरे येन जीवं (तोड) पि हि वादिनः सौभाग्यं विषमायुधात्कमलिनीकांताच्च तेजस्विनामैश्रव गिरिजापते कुमुदिनीकांतात्कलामालिनाम् । माहात्म्यं धरणीधरान्मखभुजां गांभीर्यमभोनिधे raniबुजभूः प्रभुः प्रविदधे यन्मूतिमेतन्मयीम् ये च श्रीमदकब्बरेण विनयादाकारिताः सादरं श्रीमल्लामपुरं पुरंदरपुरं व्यक्तिं सुपर्वोत्करेः । भूयोभिर्वतिभिः परिवृतो वेगादसंचक्रिरे । सामोदं सरसं सरोरुहवनं लीजामराला इव अर्हतं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तमं साक्षात्साहित अकब्बरस्य सदसि स्तोमैर्गवामुद्यतैः । यः संमीलितलोचनादिधिरे प्रत्यक्ष शूर श्रिया वादोन्मादभृतो द्विजातिपतयो भट्टा निशाटा इव श्रीमत्साहित अक्कबरस्य सदसि प्रोत्सपित्यभिभू रिभिर्वादैर्नादिवरान विजीज्व समदान्सि हैदिद्ध द्रानिव enterg दत्तासाहसधीर होर विजयसूरिराजां पुरा यच्छी शाहि अकब्बरेण धरणीशऋण तत्प्रीतये । तच्चक्रे sखिलमप्यवालमतिना यत्साज्जगत्साक्षिकं तत्पत्रं फुरमाणसंज्ञसनधं सर्वादिशो व्यानशे किं च गोष्टषभकास र कांताकासना यमगृहं न हि नेया: : । मोच्यमेव मृतवत्तमशेषं बन्दिनोऽपि हि न च ग्रहणीया:: यत्कलासलिलवाहविलासप्रीतचित्तरूणाजनतुष्टये । स्वीकृतं स्वयमकम्बर धात्रीस्वामिना सकल वेतदपीहः चोलीवेगमनन्दनेन वबुधाधीशेर सम्मानिता गुर्वी गुरमेहिनीमनुदिनं स्वर्लोकविवेकिनीम् । सत्ता महसां भरेण सुभगा गाढं गुणोल्लसिनो ये हारा इव कन्ठमुबुजद्दशां कुर्वन्ति शोभास्पदम Jain Education International (26) For Private & Personal Use Only (27) सर्वज्ञाशयतुष्टि हेतुरनधो दिश्युक्तरस्यां स्फुरन् । यैः कैलास इवोज्जवलो निजयशः स्तम्भो निचस्ने महान ( 30 ) (28) (29) (31) (32) (33) (34) www.jainelibrary.org
SR No.003201
Book TitleMugal Samrato ki Dharmik Niti
Original Sutra AuthorN/A
AuthorNina Jain
PublisherKashiram Saraf Shivpuri
Publication Year1991
Total Pages254
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy