SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलाविहारनिरूपणम् कुलं वा योजयति, उपकुलं वा योजयति, कुलोपकुलं वा योजयति, कुलं युञ्जन् धनिष्ठा नक्षत्र युनक्ति, उपकुलं युञ्जन् श्रवण नक्षत्रं युनक्ति, कुलोपकुलं युञ्जन् अभिजिन्नक्षत्रं युनक्ति, श्राविष्ठीं पुर्णिमा खलु कुलं वा युनक्ति, यावत् कुलोपकुलं युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता श्राविष्ठी पूर्णिमा युक्तेति वक्तव्यं स्यात् । प्रौष्ठपदी खलु भदन्त ! पूर्णिमा किं कुलं युनक्ति ३ पृच्छा' गौतम ! कुलं वा उपकुलं वा कुलोपकुलं वा युनक्ति, कुलं युञ्जद् उत्तरभाद्रपदा नक्षत्रं युनक्ति उपकुलं युञ्जत् पूर्वभाद्रपद नक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् शतभिषग्नक्षत्रं युनक्ति, प्रौष्टपदी खलु पूर्णिमां कुलं वा युनक्ति, यावत् कुलोपकुलं वा युनक्ति, कुलेन वा युक्ता यावत् कुलोपकुलेन वा युक्ता प्रौष्ठपदी पूर्णिमासी युक्ते ति वक्तव्यं स्यात् । आश्विनी खलु भदन्त ! पृच्छा, गौतम ! कुलं वा युनक्ति, उपकुलं वा युनविन नो लभते कुलोरकुलम् कुलं युञ्जन् अशिनी नक्षत्र युनक्ति उपकुलं युञ्जत् रेवती नक्षत्र युनक्ति, आश्वयुनी पूर्णिमां कुन्नं वा युनक्ति, उपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता आश्वयुजीपूर्णिमा युक्तेति वक्तव्यं स्यात् । कार्तिकी खलु भदन्त ! पूर्णिमां किं कुलं ३ पृच्छ!, गौतम ! कुलं वा युनक्ति, उपकुलं वा युनक्ति नो कुलोरकुलं युनक्ति कुलं युञ्जत् कृत्तिका नक्षत्रं युनक्ति, उपकुलं युञ्जन भरणी कार्तिकी खलु यावद् वक्तव्यं स्यात्. मार्गशीर्षी खलु भदन्त ! पूर्णिमा यावद् वक्तव्य स्यात् । एवं शेषिका अपि यावदापाढीम् पौषी ज्येष्ठा मूलीं च कुलं वा युनक्ति कुलोपकुलं वा, शेषिकाणां कुलं वा उपकुलं वा कुलोकुलं न भण्यते । श्राविष्ठी खलु भदन्त ! अमावास्यां कति नक्षत्राणि युञ्जन्ति ? गौतम ! द्वे नक्षत्रे युक्तः तद्यथा-अश्लेषा च मघा च । पौष्ठपदी खलु भदन्त ! अमावास्या कति नक्षत्राणि युञ्जन्ति ? गौतम ! द्वे पूर्वा फाल्गुनी उत्तरा फाल्गुनी च । आश्वयुजी खलु भदन्त ! द्वे हस्तश्चित्रा च, कार्तिकी खलु द्वे स्वाती विशाखा च. मार्गशीर्षी खलु त्रीणि अनुराधाज्येष्ठा मूलश्च, पोष्ठी खलु द्वे पूर्वा पाढा उत्तराषाढा च, माधी खलु त्रीणि अभिजित् श्रवणो धनिष्ठा च, फाल्गुनी खलु त्रीणि शतभिषा पूर्वभाद्रपदा उत्तर भाद्रपदा, चैत्री खलु द्वे रेवती अश्विनी च, वैशाखी खलु द्वे भरणी कृत्तिका च, ज्येष्ठामुलीं खलु द्वे रोहिणी मृगशिरश्च, आषाढी खल्ल त्रीणि आर्द्रा पुनर्वसू पुष्यः । श्राविष्ठी खलु भदन्त ! अमावास्यां किं कुलं युनक्ति, उपकुलं युनक्तिकुलोपकुलं युनक्ति ? गौतम ! कुलं वा युनक्ति उपकुलं वा युनक्ति, नो लभते कुलोपकुलम् कुलं युञ्जत् मघानक्षत्रं युनक्ति, उपकुलं वा युञ्जत् अश्लेषा नक्षत्रं युनक्ति श्राविष्टि खलु अमावास्या कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता श्रावि. ष्ठी अमावास्या युक्तेति वक्तव्यं स्यात् । प्रोष्ठपदी खलु भदन्त ! अमावास्यां तदेव द्वे युक्तः, उपकुलं वा युक्तः कुलं युञ्जन उत्तराफाल्गुनी नक्षत्रं युनक्ति, उपकुलं युञ्जत् उत्तराफाल्गुनी नक्षत्रं युनक्ति प्रौष्टपदीं खलु अमावास्यां यावद्वक्तव्यं स्यात् । मार्गशीर्षी खलु तदेव, कुलं मूलं नक्षत्रं युनक्ति, उपकुलं युञ्जत् ज्येष्ठा नक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् अनुराधा यावत् १०४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy