SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५६ जम्बूद्वीपप्रप्तिसत्रे सप्तषष्टि खण्डीकृतोऽहोरात्रः ‘ते हुंति णवमुहुत्ता' ते पूर्वोक्ता एकविंशति भागाः पूर्वोक्तप्रकारेण नवमुहूर्ताः 'सत्तावीसं कलाओय' सप्तविंशतिः कालाश्च भवन्ति । तथा--'सयभिसया भरणीओ अद्दा अस्सेस साई जेहाय' शतभिषक भरणी आर्द्रा अश्लेपास्वातिः जेष्ठा च, 'एए छण्णक्खत्ता पण्णरस हुत्तसंजोगा' एतानि षण्णक्षत्राणि पश्चदशमुहूसंयोगानि भवन्ति अर्थात् शतभिषगादि ज्येष्ठान्त षण्ण नक्षत्राणां प्रत्येकं पञ्चदशमुहुर्तान् चन्द्रेण सह योगो भवति । अयं भावः-एतेषां पण्णामपि नक्षत्राणां शतभिषगादीनां प्रत्येक सप्तषष्टि खण्डीकृताऽहोरात्रस्य सम्बन्धिनः सार्दान् त्रयस्त्रिंशद् भागान् यावत् चन्द्रमसा सम्बन्धो भवति, ततो मुहूत्र्तगतसप्तषष्टिभागवरणार्थ त्रयस्त्रिंशत्संख्षया गुण्यन्ते, जातानि नवशतानि नवतानि-नवत्यधिकानि ९९० यदपि चाई तदपि :त्रिंशत्संख्यया गुणयित्वा द्विकेन भव्यते लब्धाः पश्चदशमुहूर्तस्य सप्तषष्टि भागाः ते पूर्वराशौ प्रक्षिप्यनो जातः पूर्वराशिः पञ्चाधिकं सहस्रम् १००५, अस्य सप्तषष्टया भागे हृते लब्धाः पञ्चदशमुहूर्ता इति ॥ तथा तिणेव है कि अभिजित नक्षत्र का चन्द्र के साथ योग का काल ९२७ मुहर्त का है अर्थात् ९ मुहूर्त्तका है और एक अहोरात के ६७ भागों के करने पर २७ भाग कलारूप है ये अहोरात के ६७ भाग ही मुहूर्त और २७ कलारूप पडते हैं। तथा 'सतभिसया भरणीओ अद्दा अस्सेस साईजेहा य एए छ णक्खत्ता पण्णरस मुहत्त संजोगा' शतभिषक, भरणी, आर्द्रा, अश्लेषा, स्वाति और ज्येष्ठा ये छह नक्षत्र चन्द्रमा के साथ प्रत्येकर नक्षत्र' १५ मुहूर्त तक योग करते हैं इसका तात्पर्य ऐसा है कि दिनरात का प्रमाण ३० मुहूर्त का होता है-सो इस प्रमाण के ६७ खंड करना चाहिये इनमें से चन्द्रमा के साथ इस नक्षत्र का योग ३३॥ भाग तक रहता है मुहूर्तगत ६७ भाग करने के लिये ३३ से गुणा करने पर ९९० संख्या आती है तथा जो आग और बचा है उसे भी ३० से गुणित करने पर १५ होते हैं। इन्हे दो से विभक्त कर देने पर १५ मुहूर्त के ६७ भाग लब्ध છે કે અભિજિતુ નક્ષત્રને ચન્દ્ર સાથે યોગ થવાને કાળ ૬૭ મુહુર્ત છે અર્થાત્ ઃ (નવ) મુહૂર્તને છે અને એક રાત્રિ-દિવસના ૬૭ ભાગ કરવાથી ૨૭ ભાગ-કલારૂપ છે. मा रात्रि-हिसन १७ ला २८ भुडूत अने २७ ४६।३५ ५३ छे तथा 'सतभिसया भरणीओ अद्दा अस्सेस साई जेट्ठा य एए छ णक्खत्ता पण्णरस मुहुत्त संजोगा' शत् ५, २४ी, भाद्री. २५षा, स्वाति म ये०४॥ २॥ छ नक्षत्र यन्द्रभानी साथे 'प्रत्येक २ નક્ષત્ર ૧૫ મુહૂર્ત સુધી વૈગ કરે છે. આનું તાત્પર્ય એ છે કે દિવસ-રાતનું પ્રમાણ ૩૦ મુહનું હોય છે– આથી આ પ્રમાણના ૬૭ ભાગ કરવા જઈ એ. આમાંથી ચન્દ્રમાની સાથે આ નક્ષત્રને વેગ ૩૩૧/૩ ભાગ સુધી રહે છે. મુહૂર્તગત ૬૭ ભાગ કરવા માટે ૩૩ થી ગુણવાથી ૯૦ ની સંખ્યા આવે છે તથા જે અડધું હજુ શેષ રહેલ છે તેને પણ ૩૦ વડે ગુણવાથી ૧૫ આવે છે, આને બે વડે ભાગવાથી ૧૫ મુહૂર્તના ૬૭ ભાગ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy