SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसू वाइयतीतलतालतु डियघणमुइंग पडुष्पवाइयरवेण विउलाई भोगभोगाई भुंजमाणे ' इति संग्रह : महताऽहतनाट्यगीतवादित तन्त्रीतलताळतूर्य घनमृदङ्गपटुप्रवादितरवेण विपु लान भोगभोगान् भुञ्जानः, तत्र महता प्रधानेन बृहता वा रवेणेत्यग्रे सम्बन्धः, अतः अनुबद्धो वस्येति विशेषणम् नाटयं नृत्तं तेन युक्तं गीतं तच्च वादितनि च तानि शब्दयुक्तानि कृतानि तन्त्री च वीणा तलौ च हस्तौ तालाश्च कंशिका : 'तुडिय त्ति' तूर्याणि च पटहादीनि यानि तानि अहत नाट्यगीतवादिततन्त्रीतलतालतूर्याणि इति इतरेतरद्वन्द्वः तानि च तथा घनो मेघः तत्सदृशो यो मृदङ्गो ध्वनि गाम्भीर्यसात् स चासौ पटुना दक्षेण प्रवादितश्च यः स धनमृदङ्गपटुप्रत्रादितः सचेति अन नाट्यगीतवादिततन्त्री त लतालतूर्य धनमृदङ्गपटुप्रवादिता इति पुनः इतरेतर द्वन्द्वः तेवां रवः शब्दः तेन करणभूतेन अत्र मृदङ्गग्रहणं वाद्येषु मध्ये प्रधानमिति बोध्यम् विपुलानि प्रचुराणि भोगभोगान् भुञ्जानः भुञ्जन् आधिपत्यं पौरवत्यं यावत् अत्रापि यावत्पदात् 'सामित्तं मट्टित्तं महत्तरगतं आणाईसर सेणावच्च कारेमाणे पालेमाणे' त्ति स्वामित्वं भर्तृत्वं महत्तरत्वम आज्ञेश्वरसेनापत्यं कारयन् पालयन् इति ग्राह्यम्, विहर विचरणं कुरु 'तिकट्टु जय जय सदं पउंजंति' इति कृत्वा - इत्युक्त्वा जय जय शब्द प्रयुञ्जन्ति प्रयुञ्जन्ते वदन्तीत्यर्थः 'तपणं से भरहे राया णयणमालासहस्सेहिं पिच्छिज्जमाणे २' ततः खलु स भरतो राजा दर्शकप्रजागणानाम् नयनमालासह नैः प्रेक्ष्यमाणः २ अवलोक्यमानः २ 'वयणमाळा सहस्सेहिं अभिधुव्वमाणे २' वचनमाला क व्याख्या भी कई स्थलों पर लिखी चुकी है, अतः वहीं से इसे जान लेनी चाहिये हर एक जगह इन की व्याख्या लिखने से ग्रन्थ का कलेवर वढजाने का भय रहता है, यहां मृदङ्ग का ग्रहण वाद्यों में प्रधान होने से किया गया है, और अपने साम्राज्य के अन्तर्गत मनुष्यों का आधिपत्य पौरपत्य यावत् करते हुए आनन्द साथ अपने समय का सदुपयोग करो, यहां पद यावत् शब्द से " सामित्तं, भट्टित्तं, महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे" इन पदों का संग्रह हुआ है, (तिकट्टु जयजयसई पउंजति) इस प्रकार कहकर उन सबनेपुनः आपकी जय हो जय हो इस प्रकार से जय जय शब्द का उच्चारण किया (तएण से भरहे राया णयणमालासहस्से अभिवमाणे २) बारंबार हजारों वचनावलियों से स्तुत होते हुए (हिययमालासह - ९०२ એથી ત્યાંથીજ એ સંબંધમાં જાણી લેવુ જોઇએ, દરેક સ્થાને એની વ્યાખ્યા લખવાથી ગ્રં'થ નું કલેવર વિસ્તૃત થઇ જાય તેવા ભયની સઝાવના રહે છે. અહીં મૃદંગતુ ગ્રહણુ વ દ્યોમાં પ્રધાન હાવાથી કરવામાં આવેલ છે. અને પેાતાના સામ્રજ્યની અંદર મનુષ્યોનુ આધિપત્ય, પૌરપત્ય યાવત્ કરતાં આનંદ પૂર્વક પોતાના સમયના સદુપયેગ કરે. અહી યાવત્ શબ્દ थी "सामित्त भट्टित्त, महत्तरगतं आणाईसरसेगावच्चं कारेमाणे मे पहानी संग्रह ये छे. (त्ति कट्टु जय-जयसद्द पउंजति) प्रमाणे उडीने तेथे सर्व श्रीथी 'आपने। भय थामो, नय था।” या प्रमाये - ४ शहने वालाभ्यां (तपण से भरहे राया गयणमालासहस्सेहि अभिधुनमाणे २) वारंव२ ४शे वयमाथी स्तुति अरता (हिययमाला सहस्सेहि पिच्लिज्जमाणे २) या प्रमाणे ते रत रान्न इन्नरो नेत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy