SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे स्था, तएणं से भरहे राया चक्करयणदेसियमग्गे जाव खंडप्पवाय गुहाओ देविखणिल्लेणं दारेणं णीणेइ ससिब्ब मेहंधयारनिवहाओ ॥सू०२६॥ छाया-ततः खलु तद्दिव्य चक्ररत्नं गङ्गाया देव्याः अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातःप्रतिनिष्कामति प्रतिनिष्क्रम्य यावद् गङ्गायाःमहानद्या पश्चिमे कले दक्षिणदिशि खण्डप्रपातगृहाभिमुखं प्रयातं चाप्यभवत्, ततः खलु स भरतो राजा यावत् यत्रैव खण्डप्रपातगुहा तत्रैव उरागच्छति उपागत्य सर्वा कृतमालवक्तव्यता नेतव्या नवरं नाट्यमालको नृत्तमालको वा देवः प्रीतिदान तस्य अलाङ्कारिकभाण्डं कटकानि च शेषं सर्व तथैव यावत् अष्टाहिका महामहिमा । ततः खलु स भरतो राजा नाट्यमालकस्य नृत्तमालकस्य वा देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां सुषेणं सेनापति शब्दयति शब्दयित्वा यावत् सिन्धुगमो नेतव्यः, यावद् गङ्गायाः महानद्याः पौरस्त्यं निष्कुट सगङ्गासागरगिरिमर्यादं समविषमनिष्कुटानि च ओअवेति साधयति साधयित्वा अग्र्याणि पराणि रत्नानि प्रतीच्छति प्रतीष्य, यत्रैव गङ्गामहानदी तत्रैव उपागच्छति उपागत्य द्वितीय मपि सस्कन्धावारबलः गङ्गामहानदी विमलजलतुङ्गवीचि नौभूतेन चर्मरत्नेन उत्तरति, उत्तीर्य यत्रैव भरतस्य राज्ञो विजयस्कन्धावारनिवेशो यत्रैव बाह्या उपस्थानशाला तत्रैव उपागच्छति उपागत्य अत्र्याणि वणि रत्नानि गृहीत्वा यत्रैव भरतो राजा तत्रैव उपागच्छति उपागत्य करतलपरिगृहीतं यावदञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयति चयित्वा अग्र्याणि वराणि रत्नानि उपनयति, ततः खल स भरतो राजा सुषेणस्य सेनापतेः अत्र्याणी वराणि रत्नानि प्रतीच्छति प्रतीष्य सुषेणं सेनापति सत्कारयति सन्मानयति सत्कार्य सन्मान्य प्रतिविसर्जयति, ततः खलु स सुषेणः सेनापतिः भरतस्य राज्ञः शेषमपि तथैव यावत् विहरति, ततः खलु स भरतो राजा अन्यदा कदाचित् सुषेणं सेनापतिरत्नं शब्दयति शब्दयित्वा एवम् अवादीत् गच्छ खलु भो देबानुप्रियः खण्डप्रपातगुहायाः औत्तराहस्य द्वारस्य कपाटौं विघाटय विघाट्य यथा तमिस्त्रगुहायाः तथा भणितव्यं यावत् प्रियं भवतां भवतु शेषं तथैव यावत भरतः ओत्तराहेण द्वारेण गच्छति, शशीव मेघान्धकारनिवहम् तथैव प्रविशन् मण्डलानि आलिखति तस्याः खलु खण्डप्रपातगुहाया बहुमध्यदेशभागे गाजत जननिमग्नजले नाम्म्यो द्वे महानद्यो तथेव नवर पाश्चात्यात कटकात प्रव्यद, पौरस्त्येन गङ्गां महानदी समाप्नुतः, शेषं तथैव नवरं पाश्चात्येन कूलेन गङ्गायाः संक्रमवक्तव्यता तथैव इति ततः खलु खण्डप्रपातगुहायाः दाक्षिणात्यस्य द्वारस्य कपाटौ स्वयमेव महता महतो कौवारवं कुर्वाणौ 'सरसरस्ल' अनुकरणशब्दं कुर्वाणौ स्वके स्थाने प्रत्यवाष्वविकषाताम्, ततः खलु स भरतो राजा चक्ररत्नदेशितमार्गों यावत् खण्डप्रपातगुहातो दाक्षि जात्येन द्वारेण निरेति शशीव मेघान्धकारनिवहात् सू २६॥ टीका "तएणं से दिव्वे" इत्यादि । 'तएणं से दिव्वे चक्करयणे गंगाए देवीए अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमई' ततः खलु गङ्गादेवी साधनानन्तरं खलु तदिव्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy